SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५५) विडंबनाओ सही, तेना आगळ धर्मकृत्य करतां थतुं घणुं ज अल्प दुःख शा हिसाबमां छे ?, के जेथी अनन्तुं अने अक्षय सुख मळे तेम छे. माटे धर्मसंचय करवामां प्रमादी न था. ॥ ७९ ॥ सिसिरम्मि सीयलानिललहरिसहस्सेहि भिन्नघणदेहो । तिरियत्तणम्मिऽरणे, अनंतसो निहणमणुपत्तो ॥ ८० ॥ गिंम्हायवसंतत्तो- रण्णे छुहिओ पिवासिओ बहुसो । संपत्ती तिरियभवे, मरणदुहं बहु विसूरन्तो ॥ ८१ ॥ वासासुऽरण्णमज्झे, गिरिनिज्झरणोद्गेहि वज्जन्तो । सीयाऽनिलडज्जविओ, मओऽसि तिरियन्त्तणे बहुसो ॥ एवं तिरियभवेसु कीसन्तो दुक्खसयसहस्सेहिं । वसियो अनंतखुत्तो, जीवो भीसणभवारण्णे ॥ ८३ ॥ * शिशिरे शीतलाऽनिल - लहरिसह सैर्भिन्नघन देहः । तिर्यक्त्वेऽरण्ये, अनन्तशो निधनमनुप्राप्तः ॥ ८० ॥ + ग्रीष्मातपसन्तप्तो ऽरण्ये क्षुधितः पिपासितो बहुशः । संप्राप्तस्तिर्यग्भवे, मरणदुःखं बहु विद्यमानः ॥ ८१ ॥ वर्षांवरण्यमध्ये, गिरिनिर्झरणोदकैरुह्यमानः । शीताऽनिलदग्धो, मृतोऽसि तिर्यक्त्वे बहुशः ॥ ८२ ॥ एवं तिर्यग्भवेषु, क्लिश्यमानो दुःखशतसहस्रैः । उषितोऽनन्तकृत्वो, जीवो भीषणभवाऽरण्ये ॥ ८३ ॥ For Private And Personal Use Only
SR No.020692
Book TitleSartham Bhavvairagya Shatakam
Original Sutra AuthorN/A
AuthorA M and Company
PublisherA M and Company
Publication Year1918
Total Pages75
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy