Book Title: Sanskrit Sahityani Ruprekha Author(s): Narmadashankar J Raval Publisher: Pratapsinhji Ramsinhji Raol View full book textPage 2
________________ - सम्मत्यौ : आनन्दमेति मे मानसमवलोक्य श्री नर्मदाशंकरलिखितम्पुस्तकमिदम् । लेखकाभिनवप्रयत्नोऽयं नितरां सुरभारतीवाङ्मयसारजिज्ञासूनामन्तेवासिनां महदुपकाराय स्यादिति मम मतं विद्यते । यतो गुर्जरभाषायां लिखिोऽति तंक्षिप्त: सुबोध: संस्कृतसाहित्यज्ञानसम्पादको ग्रन्थो न मे दृष्टिपथमायातः । अपरिचितवाङ्मयज्ञान मातृभाषयाऽतीव सरलम्भवतीत्यत्र न कस्यचिद्विमति: । परश्च लेखकोऽयमनेन लबुक वरेणापि सारगुरुणा ग्रन्थेन गीर्वाणवाणीमन्तरा समुत्पाद्य रुचि छात्राणामन्त:करणेषु करोत्येव महती सेवामस्यां अमरवाण्या इति न किमयं यत्न: प्रशंसनीयः । प्रकरणव्यवस्थाऽपश्त्र यथानियम कृताऽस्ति । प्रथम संस्कृतभाषाप्रकरण सकलविबुधजनचेतोहारि बालमन: संतोषदमिति प्रथममेगाभाति । वाचनेजारय भवत्युत्सुको वाचकोऽग्रिम भाग वाचयितुम् । एतादशोऽयमनुपरः सइइमा ध्यानदकः समेषां प्रीतये भवतु ग्रन्थः । लेखकमहामनीषा च सुफलिता भूवानियादेवी प्रसादतः । सौराष्ट्र संस्कृत पाठशाला, पं. रा. वि. कौण्डिन्यः M. A. B. T. काष्यतीर्थ, जामनगरम् । (सुवर्णपदक) दिनांक. २४-१-५९ निरीक्षक: X श्रीनर्मदाशंकरशास्रिण: "संस्कृतसाहित्यरूपरेखा" भिध स्वल्पयपुरपी पुस्तक संस्कृतभाषास्वरुप बुभु-सूनां प्रविविक्षूणां च गौर्जरभाषाभाषिणां प्राथभिकाच्छात्राणां निश्चप्रचनुपकारक स्यादिति मदीया मनीषा । लेखनलब्धायासोऽपि तेर्षा प्रशस्य इति शम् । सौराष्ट्र विद्वत् परिषद् पं. महाशंकर न. त्रिवेदी, जामनगरम् । वेदान्तशाली, काव्यवेदान्ततीर्थ । दि. ९२-५९ प्रमुखPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 36