Book Title: Sambodhi 2005 Vol 28
Author(s): Jitendra B Shah, K M Patel
Publisher: L D Indology Ahmedabad

Previous | Next

Page 13
________________ Vol. XXVIII, 2005 LAW OF INHERITANCE IN THE KAUTILYA'S ARTHAŚĀSTRA 12. Principles of Hindu Law, by Noshirvan H. Jhabvala, 1968, edn. IX, Revised by R. J. Shah, p. 111. 13. The Hindu Code Bill, Karnatak University Extension Lectures by Justice Gajendragadkar P. B. 1951 Dharwar, p. 30. . 14. जीवद्विभागे पिता नैकं विशेषयेत् । न चैकम् अकारणात् निर्विभजेत । -- KA 3.5.16-17. 15. पितृभ्रातृपुत्राणाम् पूर्वे विद्यमाने नापरम् अवलम्बन्ते, ज्येष्ठे च कनिष्ठम् अर्थग्राहिणम् । - KA 3.5.15. 16. The KA, Part II R. P. Kangle, p. 210 Footnote 15. 17. तेषाम्, ऊर्ध्वं पितृतः, दायाविभागः पितृद्रव्याणाम् । -KA 3.5.2. 18. पितृद्रव्यात् अविभक्तोपगतानाम् पुत्राः पौत्रा वा आचतुर्थात् इति अंशभाजः । (3.5.4), अपितृका बहवोऽपि च भ्रातरो । भ्रातृपुत्राश्च पितुः एकमंशम् हरेयुः । (3.5.13), विच्छिन्नपिण्डाः सर्वे समं विभजेरन् । KA 3.5.6. 19. त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ Manusmrti 9.186, Sastum Sāhitya Vardhaka Kāryālaya, Ahmedabad, edn. V 1976. 20. स्वयम् अर्जितम् अविभाज्यम्, अन्यत्र पितृद्रव्याद् उत्थितेभ्यः । – KA 3.5.3. 21. अपितृद्रव्या विभक्तपितृद्रव्या वा सह जीवन्तः पुनः विभजेरन्, यतश्चोत्तिष्ठेत स द्वि-अंशं लभेत । – KA 3.5.7-8. 22. ऋणरिक्थयोः समो विभागः । – KA 3.5.22. 23. सोदर्याणाम् अनेकपितृकाणाम् पितृतो दायविभागः । – KA 3.5.14. 24. संनिविष्टसमम् असंनिविष्टेभ्य: नैवेशनिकं दद्युः, कन्याभ्यश्च प्रादानिकम् । – KA 3.5.21. 25. एतावान् अर्थ: सामान्यः, तस्य एतावान् प्रत्यंशः इति अनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् । - KA 3.5.26. 26..दुर्विभक्तम् अन्योन्यापहृतम् अन्तर्हितम् अविज्ञातोत्पन्नम् वा पुनविभजेरन् । – KA 3.5.27. 27. अप्राप्तव्यवहाराणाम् देयविशुद्ध मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुः आ व्यवहारप्रापणात् प्रोषितस्य वा। – KA 3.5.20. 28. "उदपात्राणि अपि निष्किञ्चना विभजेरन्" इत्याचार्याः । छलमेतद् इति कौटिल्यः, सतोऽर्थस्य विभागो, न असतः । - _ KA 3.5.23. 29. रिकथं पुत्रवतः पुत्राः दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः । – KA 3.5.10; Read : ब्राहमो दैवस्तथैवार्षः .. प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ -मनु. ३. २१. 30. तदभावे पिता धरमाणः । पितृ-अभावे भ्रातरः भ्रातृपुत्राश्च । --- KA 3.5.11.12. 31. सर्वे रिकथस्य भागिनः । - MS 9.184. 32. स्वात् स्वादंशाच्यतुर्भात्रं (-प्रदधुः) । – MS 9.118. 33. विभजेरन् सुताः पित्रोः ऊर्ध्वं रिक्थमृणं समम् -याज्ञः ११७; पितुरूवं विभजतां मातापि अंशं समं हरेत् । -याज्ञ. १२३, भगिन्यश्च निजादंशाद् दत्त्वांशं तु तुरीयकम् -कन्या ...पुत्रभागात् चतुर्थांशभागिनी....स्त्रीधनं दुहितृगामि, पितृधनं पुत्रगामि । विज्ञानेश्वरकृतमिताक्षरा; —याज्ञ. स्मृ. समिताक्षरा, सं. मोघेबापु शास्त्री ई. स. १९२४ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 188