Book Title: Saman Suttam
Author(s): Yagna Prakashan Samiti
Publisher: Yagna Prakashan Samiti
View full book text
________________
२३०
मत्तं
७१६. सत्तेव हुंति भंगा, पमाणणयदुणयभेदजुत्ता वि । सिय सावेक्खं पमाणं, णएण णय दुणय णिरवेक्खा ॥ ३ ॥ सप्तैव भवन्ति भङ्गाः, प्रमाणनयदुर्नयभेदयुक्ताः अपि । स्यात् सापेक्षं प्रमाणं, नयेन नया दुर्नया निरपेक्षाः ॥३॥
७१७. अस्थि त्ति णत्थि दो वि य, अव्वत्तव्वं सिएण संजुत्तं । अव्वत्तव्वा ते तह, पमाणभंगी सुणायव्वा ॥४॥ अस्तीति नास्ति द्वावपि च अवक्तव्यं स्याता संयुक्तम् । अवक्तव्यास्ते
तथा,
प्रमाणभङ्गी सुज्ञातव्या ॥४॥
७१८. अत्थिसहावं दव्वं, सहव्वादीसु गाहियणएण । तं पि य णत्थिसहावं, परदव्वादीहि गहिए ॥ ५ ॥ अस्तिस्वभावं द्रव्यं स्वद्रव्यादिषु ग्राहकनयेन । तदपि च नास्तिस्वभावं,
परद्रव्यादिभिगृहीतेन ॥५३॥
•
७१९. उहयं उहयणएण, अव्वत्तव्वं च 'तेण समुदाए । ते तिय अव्वत्तव्वा, णियणियणय अत्यसंजोए ॥६॥ उभयमुभयनयेना-वक्तव्यं च तेन समुदाये । त्रिका निजनिजनयार्थसंयोगे ॥ ६ ॥
अवक्तव्या,
७२०. अस्थि ति णत्थि उहयं, अव्वत्तव्वं तहेव पुण तिदयं ।
तह सिय णयणिरवेक्खं जाणसु दव्वे अस्तीति नास्त्युभयम वक्तव्यं तथैव तथा स्यात् नयनिरपेक्षं, जानीहि द्रव्येषु
दुणयभंगी ॥७॥ पुनस्त्रितयम् । दुर्नयभङ्गी ॥७॥
सब्भावो ।
७२१. एकणिरुद्धे इयरो, पडिवक्खो अवरे य सव्वेंस स सहावे, कायव्वा होइ तह भंगा ॥ ८ ॥ एकनिरुद्धे इतरः, प्रतिपक्षो अपरश्च स्वभावः । सर्वेषां स स्वभावे, कर्तव्या भवन्ति तथा भङ्गाः ॥ ८ ॥

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300