Book Title: Saman Suttam
Author(s): Yagna Prakashan Samiti
Publisher: Yagna Prakashan Samiti
View full book text
________________
२३८
समणसुत्तं . ७४०. सायार इयर ठवणा, कित्तिम इयरा दु बिबजा पढमा ।
इयरा इयरा भणिया, ठवणा अरिहो य णायन्वो ॥४॥ साकारतरा स्थापना, कृत्रिमेतरा हि बिम्बजा प्रथमा । इतरा इतरा भणिता, स्थापनाऽहंश्च ज्ञातव्यः ॥४॥
७४१-७४२. दव्वं खु होइ दुविहं, आगम-णोआगमेण जह. भणियं ।
अरहंत-सत्थ-जाणो, अणजुत्तो दव्व-अरिहंतो॥५॥ णोआगमं पि तिविह, देहं णाणिस्स भाविकम्मं च । णाणिसरीरं तिविहं, चुद चत्तं चाविदं चेति ॥६॥ द्रव्यं खलु भवति द्विविधं, आगमनोआगमाभ्याम् यथा भणितम् । अर्हत् शास्त्रज्ञायकः, अनुपयुक्तो द्रव्याहन् ॥५॥ नोआगमः अपि त्रिविधः, देहो ज्ञानिनो भाविकर्म च । ज्ञानिशरीरं त्रिविधं, च्युतं त्यक्तं च्यावितम् च इति ॥६॥
७४३-७४४. आगम-णोआगमदो, तहेव भावो वि होदि दवं वा ।
अरहंतसत्थजाणो, आगमभावो दु अरहंतो॥७॥ तग्गुणए य परिणदो, णोआगमभाव होइ. अरहंतो । तग्गुणएई झादा, केवलणाणी हु परिणदो भणिओ ॥८॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/34497b4b89d619a89374ba718075dbae266ff123f22f8715bce0a48995132a40.jpg)
Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300