Book Title: Samadhimaran
Author(s): Rajjan Kumar
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
mmmm
समाधिमरण एवं मरण का स्वरूप
११३ प्रकृतिस्थित्यनुभवप्रदेशैर्यथाभूतैः सांप्रतमुपैति मृतिं तथाभूतां यदि सर्वतो देशतो वा
नोपैति तदाद्यंतमरणं ।। भगवती आराधना, पृ० - ५३ ६३. समवायांगसूत्र, पृ०-५३. ६४. __ बालस्य मरणं बालमरणं । भगवती आराधना, पृ०-५३.
समवायांगसूत्र पृ०-५४. व्यवहारपंडितः, सम्यक्तवपंडितः, ज्ञानपंडितश्चारित्रपंडित: इति चत्वारो विकल्पाः।
इह पुनर्ज्ञानदर्शनचारित्रपंडितानां अधिकार: ।- भगवती आराधना, पृ० ५४-५५ ६७. समवायांगसूत्र, पृ०-५४. ६८. निर्वाणमार्गप्रस्थितात्संयतसार्थाद्यो हीन: प्रच्युतः सोऽभिधीयते ओसण्ण इति ।
तस्य मरणं ओसण्णमरणमिति। ओसण्णग्रहणेन पार्श्वस्थाः स्वच्छंदा:, कुशीला: संसक्ताश्च गृह्यन्ते ।। भगवती आराधना, पृ०-५५. सम्यग्दृष्टेः संयतासंयतस्य बालपंडितमरणं यतोसावुभयरूपो बाल: पंडितश्च। स्थूलकृतात्प्राणातिपातादेविरमणलक्षणं चरित्रमस्ति दर्शनं च ततश्चारित्रपंडितो दर्शनपंडितश्चा
कुतश्चित्सूक्ष्मादसंयमादनिवृत्त इति चारित्रबालः। वही, पृ०-५६. ७०. समवायांगसूत्र, पृ०-५४. ७१. पार्श्वस्थादिरूपेण चिरं विहृत्य पश्चादपि आलोचनामंतरणे यो मरणमुपैति
तन्मायाशल्यं मरणं तस्य भवति। एतच्च संयते, संयतासंयते, विरतसम्यग्दृष्टावपि
भवति । भगवती आराधना, पृ०-५७. ७२. समवायांगसूत्र, पृ०-५३.
सम्यक्त्वपंडिते, ज्ञानपंडिते, चरणपंडिते च बलायमरणमपि संभवति। ओसण्णमरणं ससल्लमरणं च यदभिहितं तत्र नियमेन बलायमरणम् । तद्वयतिरिक्तमपि बलायमरणं भवति। निःशल्य: संविग्नो भूत्वा चिरं रत्नत्रयप्रवृत्तस्य संस्तरमुपगतस्य शुभोपयोगात्पलायमानस्य
भावस्य शुभस्यानवस्थानात्। भगवती आराधना - ५७. ७४. समवायांगसूत्र, पृ०-५३.
वसट्टमरणं नाम - आर्ते रौद्रे प्रक्तनानस्य मरणं ।भगवती आराधना पृ०-५७
समवायांगसूत्र, पृ० - ५३. ७७. .........सुलेश्यः प्रणापाननिरोधं करोति यत्तद्विप्पाणसं मरणमुच्यते ।
भगवती आराधना, पृ०-६०. समवायांगसूत्र, पृ०-५४.
शस्त्रग्रहणेन यद्भवति तद्गिद्धपुट्ठमित्युच्यते । भगवती आराधना। पृ०-६०. ८०. समवायांगसूत्र, पृ०-५४. ८१. ववहारे सम्मत्ते णाणे चरणे य पंडिदस्स तदा ।
पंडिदमरणं भणिदं चदुव्विधं तब्भवंति हि । भगवती आराधना, पृ०-६१. To want to live a man must be able to satisfy his wants. If he is not able to do this then life loses its worth for him. He becomes dissatisfied
७५.
७६.
७८.
२
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238