Book Title: Samadhimaran
Author(s): Rajjan Kumar
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 185
________________ समाधिमरण मंस - ऽट्ठियसंघाए मुत्त पुरीसभरिए नवच्छड्डे । असुइं परिस्सर्वते, सुहं शरीरम्मि किं अत्थि । मरणविभत्ति, ६०९. १४२. असुहा अत्था कामा य हुंति देहो य सव्वमणुयाणं । एओ चेव सुभो णवरि सव्वसोक्खायरो धम्मो ॥ भगवती आराधना. १८०७. १४३. सव्वदुक्खसंनिलयं अप्पसुहो बहुदुक्खो महभओ । प्रश्नव्याकरणसूत्र आस्रवद्वार १७२ १४१. १४४. इहलोगिय परलोगियदोसे पुरिसस्स आवहइ णिच्चं । अत्थो अणत्थमूलं महाभयं मुत्तिपडिपंथो । भगवती आराधना. १८०८. १४५. कुणिमकुडिभवा लहुगत्तकारया अप्पकालिया कामा । उवधो लोए दुक्खावहा य ण य हुंति ते सुलहा ।। वही, १८०९. एवं योगशास्त्र, द्वितीयप्रकाश, ७७. १४६. अजिनपटलगूढं पञ्जरं कीकसानां कुथितकुणपगन्धैः पूरतिं मूढ गापढ । यमवदननिषण्णं रोगभोगीन्द्रगेहं कथमिह मनुजानां प्रीतये स्याच्छरीरम् || १४७. ईसा विसाय-मय- कोह-लोह-दोसेहिं एवमाईहिं । ज्ञानार्णव (अशुचिभावना), १३ देवावि समभिभूया तेसु वि य कओ सुहं अत्थि ? मरणविभत्ति, ६११. कषाया विषया योगाः प्रमादाविरती तथा । १४८. १४९. १५०. १५१. १५२. १५३. योगशास्त्र, ४/८१ क्षमा क्रोधस्य मानस्य मार्दवं त्वार्जवं पुनः । मायायाः सङ्गसन्यासो लाभस्यैते द्विषः क्रमात् ।। ज्ञानार्णव (संवर भावना ), ६ १५४. गुत्ती जोग - णिरोहो समिदी य पमाद - वज्जणं चेव । धम्मो दया - पहाणो सुतत्त- चिंता अणुप्पेहा ॥ कार्त्तिकेयाणुप्रेक्षा, ९७ एवं योगशास्त्र, ४/८५. धण्णा न करंति नवं संजमजोगेहिं कम्मट्ठविहं । १.५५. मिथ्यात्वमार्त्तरौद्रे चेत्यशुभं प्रति हेतव: ।। योगशास्त्र. ४/७८. मिच्छतं अविभरणं कसाय जोगा य आसवा होति । १५६. अरहंत वृत्तअत्थेसु विमोहो होइ मिच्छतं ।। भगवती आराधना. १८१९. कम्मासवदाई निरंभियव्वाइं इंदियाई च । हंतव्वा य कसाया तिविहं तिविहेण मोक्खत्थं । मरणविभत्ति, ६२०. मरणविभत्ति, ६२०, ६२१. येन येन ह्यु पायेन, सध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः || तवसलिलेणं मुणिणो धोयंति पुराणयं कम्मं । मरणविभत्ति, ६२८. बारस - विहेण तवसा णियाण- रहियस्स णिज्जरा होदि । वेरग्ग- भावणादो निरहंकारस्स गाणिस्स ॥ कार्तिकेयानुप्रेक्षा, १०२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238