Book Title: Samadhimaran
Author(s): Rajjan Kumar
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 186
________________ समाधिमरण का व्यवहार पक्ष १७३ १५७. तवसा विणा ण मोक्खो संवरमित्तेण होई कम्मस्स । उवभोगादीहिं विणा धणं ण हु खीयदि सुगुत्तं ।। भगवती आराधना, १८४०. १५८. धम्मो अहम्मो आगासं कालो पुग्गल-जन्तवो । एस लोगो ति पत्रत्तो जिणेहिं वरदंसिंहिं । उत्तराध्ययनसूत्र, २८/७ १... वेष्टित: पवनैः प्रान्त महावेगैर्महाबलैः । त्रिभिस्त्रिभुवनाकीणों लोकस्तालतरूस्थिति: ।। ज्ञानार्णव, (लोकभावना), २ १६०. तत्त्वार्थ, ३/१. १६१. वही, ३/७, १२, १४. १६२. यत्रैते जन्तवः सर्वे नानागतिष संस्थिताः ।। उत्पद्यन्ते विपद्यन्ते कर्मपाशवशंगता ।। ज्ञानार्णव (लोकभावना), २ १६३. मरिहिसि राय! जया तया वा मणोरमे कामगुणे पहाय । एक्को हु धम्मो नरदेव ! ताणं न विज्जई अनमिहेह किंचि ॥ उत्तराध्ययनसूत्र १४/४० १६४. जह-जह दोसोवरमो, जह-जह विसएसु होई वेरग्गं । तह-तह विण्णायव्वं आसन्नं से पयं परमं ॥ मरणविभत्ति, ६३२. १६५. दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म उच्यते । संयमादिदशविधः सर्वज्ञोक्तो विमुक्तये ।। योगशास्त्र, २/११. अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वेकवत्सलः ।। वही, ४/१००. १६६. धम्मेण होदि पुज्जो विस्ससणिज्जो पिओ जसंसी य । सुहसज्झो य णराणं धम्मो मणणिव्बुदिकरो य ।। भगवती आराधना. १८.२ १६७. ज्ञानार्णव गाथा ५.६, १२ एवं भ० आ० १८५२-१८५२. १६८. माणुस्स-देस-कुल-काल-जाई इंदियबलोवयाणं च । वित्राणं सद्धा दंसणं व दुलहं सुसाहूणं ॥ मरणविभत्ति, ६३४. १६९. सूत्रकृतांग २/१/१. ....इहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, . कामभोगासंसप्पओगे । - उवासगदसाओ, १/५७ १७१. जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ।।- तत्त्वार्थसूत्र, ७/३२ १७२. जीवितमरणाशंसे भयमित्रस्मृतिनिदाननामानः । सल्लेखनातिचारा: पञ्च जिनेन्द्रौः समादिष्टाः ॥ रत्नकरण्डकश्रावकाचार, ५/८ १७३.. जीवितमरणाशंसे सुहृदनुरागः सुखानुबन्धश्च । सनिदानः पन्चैते भवन्ति सल्लेखनाकाले ॥ पुरुषार्थसिद्धयुपाय, १९५ १७४. जीवितमरणाशंसे सुहृदनुरागं सुखानुबन्धमजन् । सनिदानं संस्तरगश्चरेच्च सल्लेखना विधिना ॥ धर्मामृत ( सागार) ८/४६ १७०. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238