Book Title: Samadhimaran
Author(s): Rajjan Kumar
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
९३.
९४.
९५.
९६.
९७.
९८.
00
१००.
१०१.
१०५.
१०८.
१०९.
समाधिमरण का व्यवहार पक्ष
भ० आ०, गाथा ६५-६९.
कोहं खमाइ, माणं मद्दवया, अज्जवेण मायं च ।
संतोसेण य लोभ, निज्जिण चत्तरि वि कसाए । मरणविभत्ति, १८९
तपोचात्र शुभं ध्यानं सत्क्रिया व शुभा गुणाः ।
एतैर्विना क्व संन्यास-शुद्धिः कथं शुभा मतित ॥ समाधिमरणोत्साहदीपक, ४७. जुत्तस्स उत्तमट्ठे मलियकसायस्स निव्वियारस्स ।
भण केरिसो उ लाभो संथारगयस्स खमगस्स || संथारगपइण्णयं ४४, ४५ ततो मुक्तवाऽखिलाऽऽहारं चतुर्विधमनुक्रमात् ।
यावज्जीवं
करोत्येष
शोषकान- हाये ॥ समाधिमरणोत्साहदीपक ६५.
सदि बुद्धी जिब्भावसस्स मंदा वि होदि तिक्खा वि ।
जो णिसिलेसलग्गो व होई पुरिसो अणप्पवसो || भगवती आराधना १६३९. सह्यन्तेऽत्र पराधीनतया लङ्घनराशिभिः ।
यथा दुःकर्मजा लोकैः क्षुत्क्लेश-दुःख- कोटयः ॥ समाधिमरणोत्साहदीपक, ८४. तथा किन्नात्र सोढव्योपवासादि- तपो- भवा । क्वचित्क्षुद्वेदना व्याप्ता दक्षैः सर्वार्थसिद्धिदा ।। वही, ८५. नित्यान- भक्षकाणाञ्च लम्पटानां सदाशिनाम् । सर्वाङ्गेषु श्रयन्तेऽहो रुग्दुः खक्लेश कोटयः ॥ तं नाण- दंसणाणं चारित्त तवाण जिणपणीयाणं । आराहणमिणमो आणा आराहणं बिंति ॥ इत्थं विचार- पानाद्यैः ज्ञान-ध्यान-सुधारसैः ।
जं
क्षपको
१०२. एतेभ्यश्चिरकालोत्थं - तृङदुःखेभ्यो नृपुङ्गव । संन्यासस्थोऽल्प- तृङ्-दुःख तपोजं कोऽत्रमन्यते ॥
१०३.
भगवती - आराधाना, गाथा १६४०, १६४२, १६४३ । १०४. दारिद्र्य - ग्रसितो दीनः स्वोदरार्थं भ्रमन् महीम् ।
शिलाद्रि - कठिनक्ष्मासु सुप्तोऽहं नृभवेष्यवहम् ॥ समाधिमरणोत्साहदीपक, यो रूक् पूर्वार्जिताऽघानां विनाशं कुरुते मम । स्वल्प- दुःखादिदानैः स कथं नेष्टो हितङ्करः ॥ वही, ११२. १०६. प्राकृत सूक्ति सरोज, भावनाधिकार, ३, १६. १०७. सूक्ति संग्रह, ४१.
Jain Education International
भावपाहुड, ६६.
अद्भुव असरण भणिया संसारामेगमण्णमसुइत्तं । आसव-संवर-णामा णिज्जर लोजाणुपेहाओ || अदुवमसरणमेगत्तभण्णसंसारलोपमसुईस
वहीं,
८९.
भत्तपरिन्ना, ७.
धैर्ययोगाधैर्जयेत्तृषा- परीषहम् ॥ समाधिमरणोत्साहदीपक १०१.
For Private & Personal Use Only
१६९
१०६.
कार्तिकेयानुप्रेक्षा १/२
www.jainelibrary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238