SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ९३. ९४. ९५. ९६. ९७. ९८. 00 १००. १०१. १०५. १०८. १०९. समाधिमरण का व्यवहार पक्ष भ० आ०, गाथा ६५-६९. कोहं खमाइ, माणं मद्दवया, अज्जवेण मायं च । संतोसेण य लोभ, निज्जिण चत्तरि वि कसाए । मरणविभत्ति, १८९ तपोचात्र शुभं ध्यानं सत्क्रिया व शुभा गुणाः । एतैर्विना क्व संन्यास-शुद्धिः कथं शुभा मतित ॥ समाधिमरणोत्साहदीपक, ४७. जुत्तस्स उत्तमट्ठे मलियकसायस्स निव्वियारस्स । भण केरिसो उ लाभो संथारगयस्स खमगस्स || संथारगपइण्णयं ४४, ४५ ततो मुक्तवाऽखिलाऽऽहारं चतुर्विधमनुक्रमात् । यावज्जीवं करोत्येष शोषकान- हाये ॥ समाधिमरणोत्साहदीपक ६५. सदि बुद्धी जिब्भावसस्स मंदा वि होदि तिक्खा वि । जो णिसिलेसलग्गो व होई पुरिसो अणप्पवसो || भगवती आराधना १६३९. सह्यन्तेऽत्र पराधीनतया लङ्घनराशिभिः । यथा दुःकर्मजा लोकैः क्षुत्क्लेश-दुःख- कोटयः ॥ समाधिमरणोत्साहदीपक, ८४. तथा किन्नात्र सोढव्योपवासादि- तपो- भवा । क्वचित्क्षुद्वेदना व्याप्ता दक्षैः सर्वार्थसिद्धिदा ।। वही, ८५. नित्यान- भक्षकाणाञ्च लम्पटानां सदाशिनाम् । सर्वाङ्गेषु श्रयन्तेऽहो रुग्दुः खक्लेश कोटयः ॥ तं नाण- दंसणाणं चारित्त तवाण जिणपणीयाणं । आराहणमिणमो आणा आराहणं बिंति ॥ इत्थं विचार- पानाद्यैः ज्ञान-ध्यान-सुधारसैः । जं क्षपको १०२. एतेभ्यश्चिरकालोत्थं - तृङदुःखेभ्यो नृपुङ्गव । संन्यासस्थोऽल्प- तृङ्-दुःख तपोजं कोऽत्रमन्यते ॥ १०३. भगवती - आराधाना, गाथा १६४०, १६४२, १६४३ । १०४. दारिद्र्य - ग्रसितो दीनः स्वोदरार्थं भ्रमन् महीम् । शिलाद्रि - कठिनक्ष्मासु सुप्तोऽहं नृभवेष्यवहम् ॥ समाधिमरणोत्साहदीपक, यो रूक् पूर्वार्जिताऽघानां विनाशं कुरुते मम । स्वल्प- दुःखादिदानैः स कथं नेष्टो हितङ्करः ॥ वही, ११२. १०६. प्राकृत सूक्ति सरोज, भावनाधिकार, ३, १६. १०७. सूक्ति संग्रह, ४१. Jain Education International भावपाहुड, ६६. अद्भुव असरण भणिया संसारामेगमण्णमसुइत्तं । आसव-संवर-णामा णिज्जर लोजाणुपेहाओ || अदुवमसरणमेगत्तभण्णसंसारलोपमसुईस वहीं, ८९. भत्तपरिन्ना, ७. धैर्ययोगाधैर्जयेत्तृषा- परीषहम् ॥ समाधिमरणोत्साहदीपक १०१. For Private & Personal Use Only १६९ १०६. कार्तिकेयानुप्रेक्षा १/२ www.jainelibrary.org
SR No.002112
Book TitleSamadhimaran
Original Sutra AuthorN/A
AuthorRajjan Kumar
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages238
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Epistemology
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy