Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 217
________________ २०२ सागारधर्मामृते~~~mommmmmmmmmmmmmmmmmmmmmm नामपवादहेतुत्वादपवादो ग्रन्थस्तत्र भवं । पुनः किंविशिष्टां, चित्रां नानाप्रकारां । कथमित्येवमुक्तप्रकारेण ॥ ६० ॥ साधकत्वं व्याकर्तुकामस्तत्स्वामिनं निर्दिशति इत्येकादशधाऽऽम्नातो नैष्ठिकः श्रावकोऽधुना। सूत्रानुसारतोऽन्त्यस्य साधकत्वं प्रवक्ष्यते ॥ ६१ ॥ टीका-इत्येवं नैष्ठिकश्रावक एकादशधाऽस्माभिराम्नातः पारम्पर्योपदेशेन वर्णितः । अधुना साम्प्रतमित अवं प्रवक्ष्यते प्रकर्षेण वर्णयिष्यते अस्माभिः । किं तत्साधकत्वं तृतीयं साधनाख्यं पदं । अंत्यस्योद्दिष्टविरतस्य श्रावकस्य । कस्मात्सूत्रानुसारतः परमागममनुसृत्येति भद्रम् ॥ ६१ ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मटीकायां भव्यकुमुदचन्द्रिकासज्ञायामादितः षोडशः प्रक्रमाच्च सप्तमोऽध्यायः ॥ ७॥ अथाष्टमोऽध्यायः। अथ सल्लेखनाविधिमभिधातुकामस्तत्प्रयोक्तारं लक्षयन्नाह देहाहारेहितत्यागात् ध्यानशुध्याऽऽत्मशोधनम् ! __ यो जीवितान्ते सम्प्रीतः साधयत्येष साधकः ॥ १॥ टीका-भवत्येष साधकः । यः किं, यः साधयति निर्वतयति । किं तत्, आत्मशोधनं आत्मनोऽन्तस्तत्त्वस्य शोधनं शुद्धिं मोहरागद्वेषापगमं रत्नत्रयपरिणतिमित्यर्थः । क्व, जीवितान्ते प्राणनाशे प्राणेषु नश्यस्वित्यर्थः । किंविशिष्टः सन् , सम्प्रीतः सर्वाङ्गीणध्यानसमुत्थानन्दयुक्तः । कया तत्साधयति ? ध्यानशुध्या ध्यानस्यैकाग्रचिन्तानिरोधस्य शुद्धिरातरौद्रपरित्यागेन स्वात्मन्यवस्थानं निर्विकल्पसमाधिरित्यर्थः । कस्मात् , देहाहारहितत्यागात् देहत्यागः शरीरममत्ववर्जनमाहारत्यागश्चतुर्विधाहारप्रत्याख्यानमीहितत्यागो मनोवाक्कायव्यापारव्यावर्तनं देहश्चाहारश्च ईहितं च देहाहारेहितानि तेषां त्यागस्तस्मात् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268