Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
अष्टमोध्यायः ।
२२१
अन्योऽहं पुद्गलश्चान्य इत्येकान्तेन चिन्तय ।
येनापास्य परद्रव्यग्रहवेशं स्वमाविशेः ॥ ५२ ।। टीका-अहमस्मि । किंविशिष्टोऽन्यः पुद्गलाद्भिन्नः । पुद्गलश्वास्ति । किंविशिष्टो ऽन्यो मत्तो भिन्न इत्येतदेकान्तेन सर्वथा चिंतय भावय त्वं । येनात्मपुद्लयोः पृथक्त्वचिन्तनेन परद्रव्यग्रहवेशमनात्मद्रव्यनिर्बन्धोपयोगमपास्य त्यक्त्वा । स्वमात्मद्रव्यं त्वमाविशेरुपयुञ्जीथाः ॥ ५२ ॥
कापि चेत्पुद्गले सक्तो म्रियेथास्तदुवं चरेः।
तं क्रमीभूय सुस्वादुचिभेटासक्तभिक्षुवत् !! ५३ ।। टीका-क्वापि क्वचिद्भोजनाधुपयोगिनि पुद्गले । सक्त आसक्तः सन् नियेथाः प्राणॉस्त्यजेस्त्वं चेत्तत्ततो ध्रुवं निश्चितं चरेर्भक्षयेर्भक्षयिष्यसि त्वं । कं, तं पुद्गलं । किं कृत्वा, कृमीभूय तत्रैव क्षुद्रजन्तुर्भूत्वा त्वमासाद्य । किंवत् , सुस्वाद्वित्यादि । सुस्वादुनि रसनेन्द्रियातिगृद्विकारिणि चिर्भटे फलविशेष आसक्तो भिक्षु: संन्यासोन्मुखः संयतो यथा ॥ ५३ ॥
किं चाङ्गस्योपकार्य न न चैतत्तत्प्रतीच्छति । तच्छिन्धि तृष्णां भिन्धि स्वं देहामुन्धि दुराश्रवम् ॥५४॥ टीका-किं च अत्यधिकं चोच्यते त्वां प्रति। भवति । किं तदन्नं भोज्यद्रव्यं । किंविशिष्टमुपकारि उपकारकं । कस्याङ्गस्य शरीरस्य । मूर्तेन मूर्तस्यैवोपकार्यत्वदर्शनात् । न च नैव । एतदंङ्गं । तदन्नं प्रतीच्छति उपकारकत्वेन गृह्णाति । तत्तस्माच्छिन्धि नाशय त्वं । कां, तृष्णां अन्ने वाञ्छानुबन्धं । तथा भिन्धि भेदेन भावय त्वं । कं, स्वमात्मानं । करमादेहात् । तथा रुन्धि प्रतिबधान त्वं । कं, दुरास्रवं पापकर्मास्रवणकारणम् ॥ ५४॥ . इत्थं पथ्यप्रथासारैर्वितृष्णीकृत्य तं क्रमात् । त्याजयित्वाऽशनं मूरिः स्निग्धपानं विवर्धयेत् ॥ ५५ ॥ टीका-विवर्धयेत्परिपूर्ण दद्यात् सूरिः । किं तत्, स्निग्धपानं दुग्धादि । किं कृत्वा, त्याजयित्वा परिहार्य । किं तदशनं कवलाहारं । कस्मात्क्रमात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0731f536e697e4de019b1647bd9497cc3676ac989c5c619713f77861e11b5fca.jpg)
Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268