Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 261
________________ २४६ सागारधर्मामृते MyIN प्रमारवंशवाधीन्दुदेवपालनृपात्मजे । श्रीमज्जैतुगिदेवेऽसिस्थेम्नाऽवन्तीमवत्यलम् ॥ १९ ॥ असिस्थेम्ना खड्गजलेन अवति रक्षति सति ॥ १९ ॥ नलकच्छपुरे श्रीमन्नैमिचैत्यालयेऽसिधत् । टीकेय भव्यकुमुदचन्द्रिकेत्युदिता बुधैः ॥ २० ॥ असिधत् सिद्धा ॥ २०॥ षण्णवव्येकसंख्यानविक्रमाङ्कसमात्यये । सप्तम्यामसिते पौषे सिद्धेयं नन्दताचिरम् ॥ २१ ॥ समः संवत्सराः १२९६ वर्षे पौषे सप्तमीदिने शुक्रदिने इत्यर्थः ॥ २१ ॥ श्रीमान् श्रेष्ठिसमुद्धरस्य तनयः श्रीपौरपाटान्वयव्योमेन्दुः सुकृतेन नन्दतु महिचन्द्रोयदभ्यर्थनात् । चक्रे श्रावकधर्मदीपकमिमं गन्थं बुधाशाधरो ग्रन्थस्यास्य च लेखतोऽपि विदधे येनादिमः पुस्तकः ॥२२॥ अलमतिप्रसङ्गेन ॥ २२ ॥ यावत्तिष्ठति शासनं जिनपतेश्छिन्दानमन्तस्तमो यावच्चानिशाकरौ अकुरुतः पुंसां दृशामुत्सवम् । तावत्तिष्ठतु धर्ममूरिभिरियं व्याख्यायमानानिशं भव्यानां पुरतोऽत्र देशविरताचारप्रचारोद्धरा ॥१३॥ ग्रंथसंख्या। अनुष्ठपच्छन्दसां पञ्चशताग्राणि सतां मता। सहस्राण्यस्य चत्वारि ग्रन्थस्य प्रमितिः किल ॥ २४॥ अङ्काग्रतो ग्रन्थप्रमाणं ४,५०० शुभं भवतु लेखकपाठकयोः ॥ २४ ॥ समाप्तोऽयं ग्रंथः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268