Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan
View full book text
________________
बृहद् विषयानुक्रमः
विषयः
श्लोकाङ्कः
परिच्छदः प्रथमः १-६०
१-४
१. मङ्गलाचरणादि २. दानादीनां विवादे
दानस्य कथनम् ३. शीलस्य कथनम्
तपसः कथनम् ५. भावस्य कथनम्.
सर्वज्ञेन कृतः विवादनिर्णयः दानस्य माहात्म्यम्
५-१० ११-१७ १८-२५ २६-३३ ३४-४४ ४५-५९
परिच्छेदो द्वितीयः ६०-३४४ ८.. चरित्रारम्भः नगरादिवर्णनम् . ६०-६५ ९. रत्नपालस्य स्वयंवरावसरे गमनम् । ६६-६७, १०. शृङ्गारसुन्दर्याः पुरः प्रतीहारेण . कृतं राज्ञां वर्णनम्
६८-८३ ११. रत्नपाले वरमालारोपणम्
८४-८८ १२. अन्यराज्ञां कोपः
८९-९४ . १३. वीरसेनराज्ञा दत्ता हितशिक्षा
९५-९८ १४. युद्धारम्भः
९९-१०२ १५. युद्धनिवर्तनाय शृङ्गारसुन्दर्या
कृता युक्तिः रत्नपालेन सह काष्ठभक्षणम्
१०३-११९ १६. पुनरागमनं लग्नोत्सवश्च
१२०-१४० १७. रत्नपालस्य स्वपुरे गमनम्
१४१-१४४ १८. राज्ये स्थापनं पितृदत्ता हितशिक्षा १४५-१५० १९. जयामात्येन दत्ता विपत्तिः
१५१-१६१ २०. जयामात्येन कृता शृङ्गारसुन्दर्याः कदर्थना
१६२-१६९ २१. जयामात्यस्य वयस्येन दत्ता हितशिक्षा
१६९-१७४

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106