Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 32
________________ रसरत्नसमुच्चयम् लवणपूरितस्थाल्यां, हिंगुमूषावृतौ रसः । स्थाल्यानिरुद्यो अग्निस्थो, यात्यू मिति पातना ॥१७।। एवं पातनायन्त्रः ।छ। द्वितीयं नाम डमरुक इति मलेन मूच्र्छा ददते न दाहं, विषेण मृत्युं च तनोति सूतः । मलादिदोषत्रयमेतदत्र, नैसर्गिक शुद्धिमतोऽभिधास्ये ॥१८॥ कृतमालाभल्लांकुल्ला क्रमाद् दोषत्रयान्तकाः । सूतस्य कन्यया सप्त कञ्चुकावासं काञ्जिका ॥१६।। इत्थं कथिततनुर्गलितात्मवीर्यः, सृ (भृ ?)ष्ट्यां वितत्थगणकैः पुटितो बली स्यात् । भूटङ्कणो षणखगासुरिसिग्रुसृष्टिस्विन्नस्त्र्यहं तुषजलेऽथ भवेत् स दीप्तः ॥२०॥ इत्थं लब्धमुखः श्रीमान् धातुग्रसनलालसः । द्रव्ये रसयोनवेष योज्यो रस विदा सदा ॥२१॥ इष्टिकात्रिफलाव्योषकुमारीधूर्त चित्रकैः । गन्धायकार्कब्रह्मद्र : कर्णी निर्गुण्डिसिग्रुभिः ॥२२।। तुम्बीराजसमीका च माचिकादशमूलकैः । द्विक्षारैरण्डताम्बूलीवज्रकन्दा कुलोदकैः ।।२३।। प्रत्येकमेभिर्यामाद्धं यामार्द्ध भृशमर्दितः । त्रिभिर्दोषविनिर्मुक्तः पारदः कर्मपारदः ॥२४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86