Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 47
________________ ३८ रसरत्नसमुच्चयम् अथ पाठान्तरम् भृत्वा भांड""म ब्धिजेन च रसं हिंगूदरस्थं मृदो । मूषायां विनिवेश्य तत्र तदनु द्वारं निरुध्यादरात् ।। संतप्तोऽथ दिनांतमग्निशिखया भाँडे गतश्चोर्ध्वगे । सिद्धो गोलकवत्सनागसहितः सोऽयं ज्वरारी रसः ।।१४।। अपि चस्थाली पूर्य समुद्रजेन सकलां मध्ये च मृद्मूषिकां । मध्ये रामठमूषिकां तदुदरे सूतं निधायादरात् ।। कृत्वा यामचतुष्टयं हुतवहं प्रज्वालिते चुल्हके । सिद्धो गोलकवत्सनागसहितः सोऽयं ज्वरारी रसः ।।१५।। अपि चशुद्ध रसामृतगोला द्विद्वित्रिविभागभाजितक्रमशः । अमृत रसेन चैषा गुटी विरेकाज्ज्वर हंति ॥१६॥ तक्षकीरसनिर्यासः गुप्तस्थाल्या नियंत्रितः । सूतो वह्निशिखातप्तो यात्यूज़ इति शोधनाः ।।१७।। एलियो वारुणी पथ्या कनकरसगंधको। रसांशायुत् पयवर्ग(?)सामृताम्भो ज्वरांतकृत् ।।१८।। एलिया भा० ४, प्रांकर करहा भा० ४, सर्षपतैलगालितगंधक भा० ४, शुद्धरस भा० १, इन्द्रवारुणिरसेनाभिमय वल्लद्वयमिता गुटी । कार्या, सद्यौ ज्वरे गुडूचोरसेन गुटिका एका देया ।।छ।। द्राक्षलहीमजानां च गुटी वल्लद्वयोन्मिता। जलापीता मलापातं कृत्वा हंति ज्वरोदयं ।।१६।। द्राक्षा भा० १, एलिया भा० १, हिमज-हरडइ भा० १।। सैंधवांशयुतं वज्रक्षीरमग्नौ विपाचितम् । द्विवल्लगुटितपीतं ज्वरं हंति विरेकतः ।।२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86