Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 51
________________ ४२ अथ अग्निकुमार रसः रस-गंधक-रसकामृत-कल्कः सव्योषभृंगजल मिलित ( : ) । अग्निकुमारकनामा, जयति रसो रोगिणामिष्टः ||४३|| चातुर्जातनवायसरेणुकविषसूतशुल्वानाम् । द्विगुणितगुडेन गुटिका विनिर्मिता सर्वरोगहरांः || ४४ || तृण्मूर्च्छाविषमज्वरेषु कृमिरुक्तुंदप्रमेहेषु हृत् । कंठस्यामयपांडु संग्रहणिकाशूलानि शिरोर्तिषु ।। लूता-कृच्छ-भगंदरक्षय मरुत्गुल्म त्रिदोषादिषु । श्रेष्ठः स्थावरजंगमेष्वपि विषेष्वेको रसो यो रसः ।।४५ ।। नागकेसर घनत्रिक त्रिक-ग्रंथिकज्वलन रेणुकान्वितैः । शुल्वलो विषसूतसुगंधैः, चूर्ण मिष्टर ससृष्ट गोलकम् ॥४६॥ कासस्वासबलासंग्रहणी पांड्वामकामलानाहान् । परिणामसूलमंदानलज्वरादीन् स्तुदति ॥४७॥ गंधसूतक लवंगदलेला-त्वक्नवायस कणा हिविषाणाम् । गोलिका गुड़कृता कफहंत्री, क्षुत्प्रबोधजननी विधियुक्ता ॥४८॥ कूष्मांडकी कांजिकतैलशाकं लावणिकं चणा वर्जनीया । सेमुष्मिन् गुणी ( लि) का चणकाकृति वंध्या (या) गंधकणालसूतक विषक्षारास्थिकालांगली । सिंहीबीजमधूक बोलनखरब्यालेंदु पाठाद्र कैः ॥ निर्गुडीरसमद्दितैरथकृता कोलप्रमारणा गुटी वातव्याधिविरोधिनी विजयते विश्वेऽत्र विश्वेश्वरा ||४६॥ . रसरत्नसमुच्चयम् अथ महाभैरवः त्रिसप्तकृत्वा ... रसनागौ सगंधकौ । अग्निषोमाभिधे यन्त्रे पुटिताविति सिद्ध्यति ॥ ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86