Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 48
________________ रसरत्नसमुच्चयम् पथ्यं च दधिकरंबक पेया, सघृतः कूरो वा ।छ। षटगुणमारितगंधककनकात् त्रिगुणो रसो रसात् गंधो। द्विगुणश्चित्रकपयसा दिनमेकं मदितः कल्कः ।।२१।। निक्षिप्तोऽथ कपर्या (दयं) टंकणयुक्त्या पिधाय तद्वदनम् । चूर्णालिप्तशरावक-युगले (पुटितो) चतुर्यामम् ।।२२।। सकपद्दिकोथ कल्कः समुद्धृतः चूर्णितः कृतोऽनुदिनम् । वल्लमितोऽसौ वसुगुण --- मरिचा बधै ( १घृते) रोगराजजयी ॥२३।। अथ पाठान्तरम् एष त्रिषट्भागसुवर्णसूत-सगंधकल्को दहनोदपिष्टः । सौभाग्यनर्धास्यवराटिकाम्ल-चूर्णाक्तपात्र पुटितो दिनांतम् ।।२४॥ कल्कितोऽथ सकपदिको रसः, सपिरष्टगुणितोषणैर्युतः । वासरांतरनिषेवितो हरत्येष संग्रहणिकां क्षयाश्रिताम् ।।२५।। ___ अथास्य विधिः रसरतिद्वयोपेतसघृतको (न)त्रिशन्मरिचचूर्णावलेहानंतरं सघृतकूरपिंड ३, सदधिकूरपिंड ३ त्रयं भुंज्यातूलिकामुपधानेन पल्यंके पट्टे वा उत्तानतया शयनीयं । तदनंतरं पेया देया ।। अयं रसो दिनद्वयांतरितः सेवनीयः, परं घृतमरिचमात्रा निरंतरं लेह्या । वेकालिकानंतरं हरीतकी वाल ४, सैंघध वाल २ सदा सेव्यं । मासकेन ग्रहणी क्षयश्च निवर्तते ।। ।छ। चतुर्गुणा धूर्तवि(व) धू च विश्वा, तीक्ष्णं तदर्धेन रसोऽर्ध्वमस्य । कपित्थतोयेन चणप्रमाणा, गुटि (टी)[हण्यां ससिता हितासौ ।।२६।। 1. कपर्दिकनामा रसोऽयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86