Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 46
________________ रसरत्नसमुच्चयम् संलिप्य उत्तरवारणी निर्यासाभ्यां सहितं स्थालीमध्ये अधोमुखसरावकेरण निरुध्य उपरि भस्मना पूरयित्वा स्थालीमुखं पिधाय चूल्हके चटाप्य प्रहर ४ मंदाग्निना तापः कार्यः । एतावता मृतं ताम्रम् । अथ अर्करसपुट २, निम्बुकपुट ७, आम्लवेतसु ७, प्रादा ७, चित्रा ७, भांगरा ७ एवं पुट ४२, परं सगन्धकानि देयानि । तदनु पंचामृतपुट ७, पुनः प्रदा पुट १ एवं पुट ५० इति ताम्रभैरवः । सन्निपाते रस रती १, द्विगुरणकर्पूरेरण, क्षये रस रती २ मृताभ्रकेण त्रिगुणेन, कासे स्वासे च त्रि [तृ] कटुना वा० २, विशूच्यां सुंठि वा० ८ ।। प्रथापरः चिचाश्विभिः धूर्तपयस्विनीनां मूलेषु पंचांग निगुण्डिकायाम्ः । वज्रार्कदुग्धे क्रमतस्त्रिवारा- न्निषेवितं शुद्धिति (शुद्ध्यति ) ताम्रपत्रम् ।। १०॥ सकांजिकेन द्विगुणेन पंच कृत्वा सुगंधेन कृतोपलेपम् । छाया विशुष्कं पुटपाकपक्वं, पंचत्वमप्यंचति शुभ्रतां च ।। ११ ।। 1 पुटानि पंचामृतजानि पंच, फलत्रयस्य त्रिपुटान्यव्याप्य । सिद्धं सुधासूतमिदं त्रिदोष-ज्वरादि रोगापहमादिशति ||१२|| Jain Education International ३७ अथ ज्वरारिः सामुद्रोदरभांडकांतरगतमूषातदंत स्थितः 1 सूतो रामठमूषिकाधृततनुर्भाण्डेन नीरंघ्रितः ॥ तप्तो यामचतुष्टयं हुतभुजः कीलाभिरूर्ध्वस्थितः । सिद्धो गोलकवत्सनागसहितः सोऽयं ज्वरारी रसः ।।१३।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86