Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy
View full book text
________________
तृतीय अधिकार:
श्रानन्दाय प्रभवतु सतां सैष वेदांतविद् यो, विश्वव्यापी विपुल महिमा कोऽपि चैतन्यमूर्तिः ।
बुद्धिसाधोरिह परिचितं राजस तामसं च, त्यक्त्वा भावं सपदि वृणुते सात्त्विकंयत् प्रसादात् ।।१।।
कृतकमठकमठकृट्ठट्ठधाराधरदुर्धराम्बुधाराभिः । गलिताखिलविघ्नमलः, स जयति भुजगध्वजः स्वामी ||२||
उदितेन जगत् येन यात्येकं न त्रिनेत्रताम् । जगत्त्रयी जगच्चक्षु ( : ) स (T) रक्ष (तु) उत्तमः क्षिपन् || ३ ||
अप्यता [खा ]तः ताम्रभैरवं कथयिस्यामः
अम्लांतरस्थं त्रिदिनं दिनेश - पत्रं ततो भूमिमलावगूढम् । तप्तं ततो हुण्डपुत्रयेण क्षिप्तं ततो निम्बरसे दिकम् ||४||
ईश्वर के किण्वर से प्रथ दुग्धे दधि [ नि] वारत्रयं निषेकः कार्यः । उक्ते ( ) दभ्रमादिदोषविरहितं ताम्र बभूव ।
,
अथ तस्य ताम्रस्य भा० ३ त्रयं शुद्धरसभागैकेन निम्बकरसालेपेन पूर्वं लिप्त्वा तदनु उत्त[त ] रवार? रुणी रसमर्दित द्विगुणगंधकेन च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86