Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 43
________________ ३४ रसरत्नसमुच्चयम् रसः पारदः, अभ्र=कृष्णाभ्र, कष्णा= पिप्पली, कृमिशत्रु विडंग, गंधो गंधकः, नेपालो गोलक, दंतो=निकुंभा, नृवृता=निसोत्र, अमृतं वत्सनाग, अहिवल्ली= नागवल्ली ।छ। रसाभ्रगंधत्रितयात् तृतीयो, नेपालदंतीतिविषे विचूर्ण्य । तांबुलीपत्ररथ तन्निबध्य षडंगुले क्ष(१खा) णिपुटे निधेयम् ।।३३।। पत्राणि तान्यूर्ध्वमधश्च दत्त्वाऽऽरण्योत्पलैरूलपुटेन तप्तः । मंदाग्नि तुंदग्रहणी त्रिदोष-शूलेषु चिंतामणिरेष शस्तः ।।३४।। पादकेन गुटी वा० १ दातव्या । अथ कनकवजनामा रसः रम-गंधक-ताम्राणि तुल्यानि द्विगुणं विषम् । द्वात्रिंशदंशकलिते हेमवज्रो त्रिचूर्ण्य च ।।३५।। लशुनत्रिफला गपूरजंबीरजैः रसैः । सप्ताहं मर्दितः कल्को मूषास्थश्चुल्लिका हितम् ।।३६।। सिद्धिमायाति सप्ताहात् रसः कनकवज्रभृत् । गंजामात्रोऽप्ययं दत्तः सर्वरोगवियोगदः ।।३७॥ छन्दभैरवनामा रसः । ज्योतिष्मतीरसापिष्टो द्विभागामोदसैंधवः । पुटोत्तीर्णो रसः सर्वहितः स्याच्छंदभैरवः ।।३८।। हेमाश्रितो हरति रोगगणानशेषान्, गंधेन मूर्च्छिततनुः कफजान् विकारान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86