Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 41
________________ ३२ रसरत्नसमुच्चयम् अथ त्रिदोषे कर्पूरेण आद्रकद्रवेण वा दातव्या। अनुपाने शर्करा पेया च देया। अथ रसे दीप्यमाने शीतलजलाभिषेक शीतलवातश्च कार्य्यः । अथ चक्रमूषाक्रमः दृढ़ां कृत्वायसी मूषां संवृतां गोस्तनाकृतिम् । दीर्घ सप्तांगुला केटिद्वितयेन विराजिताम् ॥२२॥ लोहपात्रोदरे लोहस्तम्भिका द्वितयेतरे । कीला यत् कल्कसंपूर्णां जलमग्नां विधाय च ।।२३।। ज्वालयेद् वह्निमत्यर्थं यामत्रयमतंद्रितः । दंडेन भ्रामयेन मूषां यावत् शीतत्वमेति सा ॥२४।। एवं चक्रा भिधा मूषा स्वयमीशेन भाषिता । रसभारशतान् यस्या रसन्यो (जो) मारयेत् द्र तम् ।।२५।। अथ भूतभैरवाः सूतटंकण-विषार्कसुगंधैः, स्वर्णबीजभवतैल विमित्रैः । भूतभैरवरसो दलगौलः, संन्निपातमतुलं प्रणिहंति ॥२६।। ।छ। अथ बृहद्वडवानलः लंबि(छ)तवद्दिनजरायु-जरसाभिषेकाभिर्मूछितः सूतः । एकोऽपि द्वि-त्रि-दोषो-दधिशोषादनिल विख्यातः ।।२७।। अथ पाठान्तरेण मारणम् अग्निजाररसमूछितो रसः, साग्निकाष्ठरसपित्तफेनिलः । सूचिकामुखगतो निषेवितो, रोग्यवारिनिषि (धि)शोषवाडवः ।।२८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86