Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 42
________________ रसरत्नसमुच्चयम् अग्निजारो = श्रग्निगर्भाशयो जरायुसदृशो भवति । तस्य सहितेन मर्दितः सूतो भस्मतां याति तथा । असि (ग्नि ) काष्ठस्य द्र ुतिपातालयंत्रेरण गृध्यते । तथा पित्त, आफनु- एतानि एकत्र कृत्वा गुटी राजिका प्रमाणा कार्याः । उपरि शीतलता ।।छ।। अथापरः द्वादशभागा त्रिकटोरे कोनषष्ट्यो ( ? ) मनस्विन्याः । खेचरजलेन मृदिता स्याच्छना भिशोषितेन भृशाम् ।। तृणशिखि शिखो ( पो ) ष्णशृंगिक भागेकयुत्ता रतीमिता गुटिका । एका त्रिदोषसागर - विशोषिणी वांडवीगुटिका ||२६|| Jain Education International व्योषा भा० १२ ( स ) खाउलि भा० ५६, शृंगिक विष भा० १, हीरा - (ल) कसीसजलेनैव गुडि ( टि) मुद्गप्रमाणा कार्या । (छ) यदि कदाचित् अस्मिन् रसे दत्ते सज्वरो भवति, तदा कूरमंड पली २, सिता ग० २ त्रिहा वह गोदुग्धं च प्रतिक्रिया । अथ कदाचित् विबंधो भवति, तदा एलिया ग० २, हरीतकी भा० १, द्राक्षा ग० १ एषां गुटिका वल्लद्वयप्रमाणा शीतलजलेन देया । ग्रंथ कदाचित् रक्तातिसारः स्यात् तदा सूकाउ श्रीखंड पली २, धाहुड़ी गं० २, मधु ग० ४, एतदेकत्र कृत्वा पातव्यं इति । अथ चिन्तामरिण रसः रसाभ्र ( कृष्णा - कृमिशत्रु-गंध, नेपाल- दंतो-नृवृतामृतानाम् । कल्कोऽहिवल्लैर्बहुपत्रगर्भ - क्ष्मांतरतिश्चार्धपुटेन पक्वः ।। ३० ।। समुद्धृतश्चाथ निजांगशीतलः, संभावितो वज्ररसेन भूयः । स्विन्नस्तथैवार्द्र रसेनभिन्न- श्चिंतामणिर्नाम रसोऽभिरामः ॥ ३१ ॥ ज्वरग्रहाण्यल्परुचिस्त्रिदोष:, दुर्नामश्च जलोदरविद्रधीश्च । वल्ल प्रमाणोऽपि कृतो निहंति, रोगानुसारेण कृतानुपानः ।।३२।। ३३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86