Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 40
________________ रसरत्नसमुच्चयम् गुडटंकरण गुंजाम्ल-शशदंतान्तरस्थयोः दत्ते पुटेऽधमूषायामेकत्वं वज्ररुक्मयोः ।। १७ ।। अथ वजूमनामा रसः कथ्यते निम्बुकाम्बुरसाभ्यां स (T) कल्क: पिष्टीकृतो । मध्य मुष्टिधतुरतैलाद्यः तुल्यगंधकसंगतः । जीवनी देवदाली च हंसपादी पुनर्णवा । पुटितं भूधरे सप्त वारानासां रसेन च ।।१६।। पुनस्तेनैव गंधेन रसकल्कोऽथ कल्कितः । शुद्धधातुविषोपेतश्चक्रूमषाविनिर्गतः आर्द्रकद्रवभावितः । विषाब्धिफेन संयुक्त राजप्रमाणा गुटिका रसोऽयं सर्वरोगहृत् ।। २१ ।। — Jain Education International 112011 गुड़टंकणखारगुंजा - ग्राम्लो वेतसः । एतानि चत्वारि प्रौषधानि कुट्टयित्वा मूषा कार्या । अथास्य विधिः ।। १८ ।। तस्य मध्ये मृतवज्ज्रचूर्णं सुवर्णं पत्रगभितं कृत्वा पत्रपुटांतः शशकदंत चूर्णं च मुक्त्वा ततो धम्षायां निरुध्यं धम्यते, वज्रहेम्नोरेकत्वं भवति । ततो निष्कास्य घृतसहितं निम्बुकरसेन मर्दयित्वा ( पि ३) एकीकृत्य स्त्रीरज: कनकतैलाभ्यां तदष्टगुरणगंधकं भावयित्वा तस्य गंधकस्याष्टमांसे ( शे )न वारंवारं तं कल्कं मर्दयित्वा मर्दयित्वा astfeet पीतदेवदालि प्रौषराडि साटोड़ी आसां औषधीनां रसेन भावयित्वा भूधरयंत्रे पुटं २ देयानि । पुनरशेष- गंधैकेन तं कल्कं मर्दयित्वा तत्तुल्यमुदधिफेनं कृत्वा समस्त शुद्धे धातुसहितश्चक्रमूषायां चटापनीया, उत्तीर्णे अग्निशुद्धं उदधिफेनं मिश्रीकृत्य आर्द्रकद्रवेण गुटिका राजीप्रमारणा कार्या । For Private & Personal Use Only ३१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86