Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 39
________________ ३० रसरत्नसमुच्चयम् शुद्धिसंशुद्धि-समृद्धि - सिद्धान्, ज्वरादिरोगार्त्तजगज्जनीनान् । रसानसामान्यगुणेन मान्यान्, निदान भैषज्ययुजोऽथ वच्मि ||७|| धातूपधातूपलराजमुक्ता - रसाभ्रकल्को भृशमदितोऽयम् । उन्मत्ततैलोद्भवगंधयुक्त्या, कर्कक्रमादष्टपुटैर्विपक्वः ||८|| तदनु भूधरयंत्र विनिर्गतः, सकल पित्तविषोदधिफेनिलः तिलसमोऽपि कृतांत निकृंतनो, जयति चार्द्र कवारिविराजितः ||६| स्वर्णं तारं पुस्ताम्र सीसकं तीक्ष्णं पित्तले । सप्तैते धातवो दक्षा : कांसाद्या कृत्रिमापरे ॥ १० ॥ महारसाश्चाल्परसा विज्ञेया उपधातवः । षोडशैते यथा प्रात्या क्षिप्यते रसकर्मणि ॥। ११ ॥ अथ पाठान्तरम् " माक्षीकनीलांजन तुच्छका व शिलाल (क) हिंगूलरसायनानि । सवज्रमुक्तांम्बुजरागभांजि, खल्वे विनिक्षिप्य विमर्दितानि || १२ | हरप्रियस्नेहरजो युतेन, सुगंध केनाल्पपुटानि चाष्टौ । दद्यात् जलोत्सेक मठाख्ययंत्र, यंत्रे पचेत् भूधरसांद्रकेऽपि ।। १३ ।। मत्स्य माहिष मयूर - वराह छागपित्तविषकेन समेतम् । कद्रव निबद्धगुटिकः संनिपातरिपुरेष रसेन्द्रः ।। १४ ।। सूचिकाभररणनाम: तोयांतस्त लिने पात्रे तरमाने च यत् पुटम् । दीयते कच्छप इति स यंत्रः परिकीर्तितः ।। १५ ।। पत्रपटांतरसंस्थो, भूगर्भे भिद्यतेऽग्निना यत्र । रसदलकल्को भूधर यंत्रोऽयमुदीरितो मुनिभिः ।। १६ ।। Jain Education International 1 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86