Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 38
________________ द्वितीय अधिकारः जयति यदुवंशकेतु (:) शिवहेतु (:) कुलकेतु कुलकेतु (:)। विषयवनलवने नेमिः शतनेमिधराचितों नेमिः ॥१॥ सौधस्याङ्गणमङ्गरङ्गसलिलैरालिप्य मुक्ताफलैरालि स्वस्तिकमत्र सूत्रय सखि त्वं दीपमुद्दीपय । द्वारे तोरणतारमा (र)चय रे ! निःशेषरोगापदः, श्रीमानेष रसाधिपस्त्रिजगति जीवातुरं यच्छति (रागच्छति) ॥२॥ रे व्योष योषमुपगच्छ सिते वद त्वं । निद्रां हुताशि तनु जागृहि सीतवर्ग ।। तप्तोदक व्रज, तुषारजलत्वमेहि । रोगान्धकाररविरेष रसोऽभ्युदेति ।।३।। परुषत्रिदोषकलुषं, पुरुषं प्रलपन्तमन्तकाभिमुखम् । उरगी करोति रसराज-भुजबलत: सवैद्यककलाकुशलः ॥४॥ किलासकृल्लास-बलास-कास-श्वास-त्रिदोषादिगदाः पलादाः । द्र तं द्र तं भो न हि यावदेति, विद्याधिराजो रसचक्रपाणिः ।।५।। रसावलोकादवलोक्य कांश्चित्, कांश्चित् समासाद्य रसार्णवाच्च । व्याडीन्द्रगोविन्दरसांश्च कांश्चि-दात्मानुभूतानपि कांश्चिदत्र ।।६।। १. टिप्पणी दें। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86