Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy
View full book text
________________
२७
रसरत्नसमुच्चयम्
चिचिपि (प्प)ष्पलयोः== चिचि = प्रांबिली, खरंटि : = शुष्कत्वक्चूर्णं तेन नागवंगपत्रारिण प्रछड्य प्रजालिडीचूर्णेन पुटनीयम् ।
प्रथाभ्रमाररणम्
कृष्णाभ्रकस्य पत्रारिण मातानि दृढ़वह्निना । निर्वापितानि शुध्यंति यवसंभवकांजिके ||४०|
अथ तान्येव गोजिह्वारसेन परिमर्द्ध च । शरावसंपुटे देयं पुटमारण्यकोत्पलैः ॥४१॥
( 1 ) निपायतः ( १ )
उत्पलानि = प्राटवी छगरणा इति ॥ छ ||
वज्रार्कवटजंबीरबीजपूरक निम्बुकैः । त्रिक्षारवर्चला सिन्धुनवसारोन्मत्तकाम्बुदैः ॥४२॥
चांगेरीवायसी मेघनादैः सयवकांजिकैः ।
क्रमाद्दत्तं : पुटैरेवं निश्चन्द्र जायतेऽभ्रकम् ||४३||
चांगेरी = अम्लपत्रिका, वायसी = काचमाची, मेघनाद = तंदुलीयः ।
अपि च
कृष्णा भ्रमग्निसात कृत्वा गोदुग्धांतर्निषेवितम् । चूर्णितं षटभावयद्विश्वयुतकांजिकांचितम् ॥। ४४ ।।
त्रिफलामुषलीवारिपुटिते च मुहुर्मुहुः । निश्चन्द्र मृतिमायाति कर्मयोग्यं भवेत् ततः ।। ४५ ।।
तथा हि
गोजलतुलसीटंकण - सूरणनालैः पांडुराजिपशुरिपुभिः । त्रित्रिपुटैरतिस्य (सु) दृढ़ें:, निश्चन्द्र ं मृतिमुपैति कृष्णाभ्रम् ||४६ ।।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86