Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 34
________________ रसरत्नसमुच्चयम् दोलायां स्वेदितं द्वि-द्वि-यामं शुध्यति तालकम् । तुषोदककुलत्थाम्बु स्यान्म् (T) क्षी ( ) कं शुचि ||३०|| अथ तालकमाक्षीके सूक्ष्मे वस्त्रादिगालिते । निम्बुकाम्बुपुटे दत्तं स्यात् तयो: कर्कशं दलम् ।। ३१ ।। देहघर्षणे वज्री भवति । अथ रसलोहानां मारणम् सुवर्णनागौ मिलयेदुवंगौ, तालेन गन्धेन तथा रसूयौं । पत्रीकृतौ संपुटितौ मिथोर्क-क्षीरप्लुतौ संपुटितौ निरुत्थौ ||३२|| हिंगूलमष्टमासेन दत्वा कृष्णायसं मुहुः । गोमूत्र त्रिफलाक्वाथे भावितेऽष्टपुटैः मृतिः |छ । ॥३३॥ अपि च शुभ्र ताप्यं सुगन्धं दरदमनशिले ब्रह्मरथ्यानिर्गुण्डी, गर्जासिनूरगीणां पृथगथ सलिलैः मर्दयित्वा क्रमेण । दत्त लेंपैः सुवर्णामृत रुचि दिनकृत्तीक्ष्णवं गोरगाणां, मृत्युः स्यादेकविंशत्यनलपुटभृतां विश्वसंजीवनाय ||३४|| शुभ्र = विमलं, ताप्यं = माक्षि ( 7 ) कं, सुगन्धो = गन्धकं, दरदो = हिंगूलं, तालं = हरिताल । शिला = मनःशिला, ब्रह्मा = पलाशः, रथ्या= शिशपा, शिदुवारी = निर्गुडी, गर्जा = तंदुलीयः, सिग्रू = सोमांजनं, उरगी = नागवली इति ॥ Jain Education International २५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86