Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy
View full book text
________________
1Y
रसरत्नसमुच्चयम्
अथ रसभस्मविधिः
नाहिनागलतिकेन्दुवल्लभा, द्रोणपुष्परसमर्दितः क्रमात् । सप्तधा मृदुपुटाभितापितः, पारदः सपदि याति भस्मताम् ।।२५।।
अथ रसमारगम्
काष्ठोदुम्बरिकाया, दुग्धेन विभावितः सितो हिंगुः । मर्दनसंपुट विधिना, मारयति रसं न संदेहः ।।२६।।
अथ दरदगन्धकवर्जमहारसोपरसानां शोधनमाह
तैलेन तक्रेण गवां जलेन, कुलत्थकल्केन तुषोदकेन । महारसा चाल्परसा विशुद्धाः, स्युः स्वेदिता दोलितया दिनान्तम् ॥२७।।
अथ दरदगंधकयोः शोधनम् शुद्धः स्यात् दरद : सप्त-कृत्वो लाक्षाम्बुभावितः । गन्धो वातारितैलेन तप्तो दुग्धाहितः शुचिः ।।२८।।
अथ कैवलतालकम्
तुषतन्दुलकुष्माण्डकुलत्थब्रह्मभूरुहाम् । सिग्रुद्विपञ्चमूलीनां जले दुग्धे गवां पृथक् ।।२६।।
१. वावची २. शंखपुष्पी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86