Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 33
________________ 1Y रसरत्नसमुच्चयम् अथ रसभस्मविधिः नाहिनागलतिकेन्दुवल्लभा, द्रोणपुष्परसमर्दितः क्रमात् । सप्तधा मृदुपुटाभितापितः, पारदः सपदि याति भस्मताम् ।।२५।। अथ रसमारगम् काष्ठोदुम्बरिकाया, दुग्धेन विभावितः सितो हिंगुः । मर्दनसंपुट विधिना, मारयति रसं न संदेहः ।।२६।। अथ दरदगन्धकवर्जमहारसोपरसानां शोधनमाह तैलेन तक्रेण गवां जलेन, कुलत्थकल्केन तुषोदकेन । महारसा चाल्परसा विशुद्धाः, स्युः स्वेदिता दोलितया दिनान्तम् ॥२७।। अथ दरदगंधकयोः शोधनम् शुद्धः स्यात् दरद : सप्त-कृत्वो लाक्षाम्बुभावितः । गन्धो वातारितैलेन तप्तो दुग्धाहितः शुचिः ।।२८।। अथ कैवलतालकम् तुषतन्दुलकुष्माण्डकुलत्थब्रह्मभूरुहाम् । सिग्रुद्विपञ्चमूलीनां जले दुग्धे गवां पृथक् ।।२६।। १. वावची २. शंखपुष्पी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86