SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 1Y रसरत्नसमुच्चयम् अथ रसभस्मविधिः नाहिनागलतिकेन्दुवल्लभा, द्रोणपुष्परसमर्दितः क्रमात् । सप्तधा मृदुपुटाभितापितः, पारदः सपदि याति भस्मताम् ।।२५।। अथ रसमारगम् काष्ठोदुम्बरिकाया, दुग्धेन विभावितः सितो हिंगुः । मर्दनसंपुट विधिना, मारयति रसं न संदेहः ।।२६।। अथ दरदगन्धकवर्जमहारसोपरसानां शोधनमाह तैलेन तक्रेण गवां जलेन, कुलत्थकल्केन तुषोदकेन । महारसा चाल्परसा विशुद्धाः, स्युः स्वेदिता दोलितया दिनान्तम् ॥२७।। अथ दरदगंधकयोः शोधनम् शुद्धः स्यात् दरद : सप्त-कृत्वो लाक्षाम्बुभावितः । गन्धो वातारितैलेन तप्तो दुग्धाहितः शुचिः ।।२८।। अथ कैवलतालकम् तुषतन्दुलकुष्माण्डकुलत्थब्रह्मभूरुहाम् । सिग्रुद्विपञ्चमूलीनां जले दुग्धे गवां पृथक् ।।२६।। १. वावची २. शंखपुष्पी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001918
Book TitleRasratna Samucchay
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherPrakrit Bharti Academy
Publication Year1986
Total Pages86
LanguageEnglish, Sanskrit
ClassificationBook_English & Medicine
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy