________________
रसरत्नसमुच्चयम्
लवणपूरितस्थाल्यां, हिंगुमूषावृतौ रसः । स्थाल्यानिरुद्यो अग्निस्थो, यात्यू मिति पातना ॥१७।।
एवं पातनायन्त्रः ।छ। द्वितीयं नाम डमरुक इति
मलेन मूच्र्छा ददते न दाहं, विषेण मृत्युं च तनोति सूतः । मलादिदोषत्रयमेतदत्र, नैसर्गिक शुद्धिमतोऽभिधास्ये ॥१८॥
कृतमालाभल्लांकुल्ला क्रमाद् दोषत्रयान्तकाः । सूतस्य कन्यया सप्त कञ्चुकावासं काञ्जिका ॥१६।।
इत्थं कथिततनुर्गलितात्मवीर्यः, सृ (भृ ?)ष्ट्यां वितत्थगणकैः पुटितो बली स्यात् । भूटङ्कणो षणखगासुरिसिग्रुसृष्टिस्विन्नस्त्र्यहं तुषजलेऽथ भवेत् स दीप्तः ॥२०॥
इत्थं लब्धमुखः श्रीमान् धातुग्रसनलालसः । द्रव्ये रसयोनवेष योज्यो रस विदा सदा ॥२१॥
इष्टिकात्रिफलाव्योषकुमारीधूर्त चित्रकैः । गन्धायकार्कब्रह्मद्र : कर्णी निर्गुण्डिसिग्रुभिः ॥२२।।
तुम्बीराजसमीका च माचिकादशमूलकैः । द्विक्षारैरण्डताम्बूलीवज्रकन्दा कुलोदकैः ।।२३।।
प्रत्येकमेभिर्यामाद्धं यामार्द्ध भृशमर्दितः । त्रिभिर्दोषविनिर्मुक्तः पारदः कर्मपारदः ॥२४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org