SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ रसरत्नसमुच्चयम् लवणपूरितस्थाल्यां, हिंगुमूषावृतौ रसः । स्थाल्यानिरुद्यो अग्निस्थो, यात्यू मिति पातना ॥१७।। एवं पातनायन्त्रः ।छ। द्वितीयं नाम डमरुक इति मलेन मूच्र्छा ददते न दाहं, विषेण मृत्युं च तनोति सूतः । मलादिदोषत्रयमेतदत्र, नैसर्गिक शुद्धिमतोऽभिधास्ये ॥१८॥ कृतमालाभल्लांकुल्ला क्रमाद् दोषत्रयान्तकाः । सूतस्य कन्यया सप्त कञ्चुकावासं काञ्जिका ॥१६।। इत्थं कथिततनुर्गलितात्मवीर्यः, सृ (भृ ?)ष्ट्यां वितत्थगणकैः पुटितो बली स्यात् । भूटङ्कणो षणखगासुरिसिग्रुसृष्टिस्विन्नस्त्र्यहं तुषजलेऽथ भवेत् स दीप्तः ॥२०॥ इत्थं लब्धमुखः श्रीमान् धातुग्रसनलालसः । द्रव्ये रसयोनवेष योज्यो रस विदा सदा ॥२१॥ इष्टिकात्रिफलाव्योषकुमारीधूर्त चित्रकैः । गन्धायकार्कब्रह्मद्र : कर्णी निर्गुण्डिसिग्रुभिः ॥२२।। तुम्बीराजसमीका च माचिकादशमूलकैः । द्विक्षारैरण्डताम्बूलीवज्रकन्दा कुलोदकैः ।।२३।। प्रत्येकमेभिर्यामाद्धं यामार्द्ध भृशमर्दितः । त्रिभिर्दोषविनिर्मुक्तः पारदः कर्मपारदः ॥२४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001918
Book TitleRasratna Samucchay
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherPrakrit Bharti Academy
Publication Year1986
Total Pages86
LanguageEnglish, Sanskrit
ClassificationBook_English & Medicine
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy