Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 31
________________ २२ पित्तानि मीन- नर - के कि- लुलायु-मेषगोऽश्व ( ? ) करी रंगभवानि भवन्ति चाष्टौ । मण्डूक- मत्स्य मृग-गो-महिषाज्यजाताः, प्रोक्ता वसाश्च रसकर्मविधौ प्रशस्ताः || ८ || पीतारुणासित सितद्युतिष्पुपभाजों, भूमीरुहां रसविधावुपकारकं यत् । तद्ग्राह्यमङ्गममलं समये रसज्ञः, पत्र प्रसूनफलवल्कलमूलमुख्यम् ||३|| तिलातसीसर्षपवातवैरि-करञ्जधत्तूरककंगुणीनाम् । स्नेहानि सप्ताथ घृतानि धेनु-महिष्यजा विप्रभवानि च स्युः ॥ १० ॥ जीवजातिभवं किंचित् यत्र यत्रोपयुज्यते । जीवं संरक्ष्य तद्ग्राह्यं मृते चाकालयो गतः ।। ११।। रसरत्नसमुच्चयम् मलशिखिविषनामानो, रसस्य नैसर्गिकास्त्रयो दोषाः । मूर्च्छा मलेन कुरुते, शिखिना दाघं विषेण मृतिम् ||१२|| राजवृक्षो मलं हन्ति, पावकं हन्ति पावकः । अंकुल्लश्च विषं हन्यात्, कुमारी सप्तकञ्चुकैः || १३ || अथ विस्तरेण रसस्य प्रतिक्रिया कथ्यते व्योषाग्निराज्यार्द्रकमूलकंस्त्र्यहं मृद्वग्निना स्विन्नतनुस्तुषोदके । राजष्टिका धूमगुड़ा ब्धिजादिकैः, साम्लैस्त्र्यहं खल्वतलैर्दतस्ततः ॥ १४॥ इष्टिकास्त्रिफलाचित्रकैः पृथक्, मर्दितश्रिततुषोदकोत्थितः । शुल्वपिष्टिमिलितो मलोज्झित:, पातनमुपगतोऽथ निर्गतः ।। १५ ।। पक्षच्छेदमकृत्वा, रसबन्धं वांछले च यः सुधियः । सोही पदानि मृगयति, निशितमसि जले चिरगतस्य ।। १६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86