Book Title: Rasratna Samucchay
Author(s): Manikyadevsuri
Publisher: Prakrit Bharti Academy

Previous | Next

Page 30
________________ माणिक्यदेवसूरिविरचितम् रसरत्नसमुच्चयम् प्रथम अधिकारः ओं नमः समस्तसिद्धेभ्यः । वृषकेतनोऽस्त निधनो विकटजटाजूटमांसलांसतटः । विलसदसमानध्यानप्रतिहतवृजिनो जिनो जयति ॥१॥ मुदे स देवोऽङ्गजुषां वृषाङ्कः, शश्वत् शिवाभ्यासविभासमानः । यङ्गजोऽभूज्जगदत्तिहारो कल्याणकारी भरतो रसेन्द्रः ॥२।। मुक्ताम्बरागारसुवर्णसार-रत्नप्रवालादिपरिग्रहस्य । शिवाङ्गजस्य क्रमयुग्ममस्त-दोषोदयस्यास्तु सतां शिवाय ।।३॥ श्रीपार्श्वदेवादुपदेशलेशमासाद्य सम्यक् समदुग्धसिन्धोः । माणिक्यदेवेन समुद्धृतेयं लोकोपकराय रसामृतश्रीः ।।४।। वैक्रांतकानामलसस्यगाद्रयोः, माक्षीकभेदाहिभिदो महारसाः । कंकुष्ठगन्धाज्जनगैरिकामृदः, शिलालकाश्चोपरसाः इमे मताः ।।५।। ताम्रतारं पित्तला नाग हेम्नी, वंगं तीक्षणं कांस्यकं वट्टलोहं । सूर्यादीनां नामभिः खेचराणां, विज्ञातव्या धातवोऽनुक्रमेण ।।६।। विषाणि हालाहल-वत्सनाग-विषाणि पित्तासितसिक्तुकानि । स्युः स्थावराणीह समुग्धकानि, नागाब्धिजातानि च जङ्गमानि ।।७।। १. नागजंगरलं, अब्धिजातानि = उदधिफेनो, अग्निगर्भाशयो=जलाग्निश्चेति ।छ। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86