SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २७ रसरत्नसमुच्चयम् चिचिपि (प्प)ष्पलयोः== चिचि = प्रांबिली, खरंटि : = शुष्कत्वक्चूर्णं तेन नागवंगपत्रारिण प्रछड्य प्रजालिडीचूर्णेन पुटनीयम् । प्रथाभ्रमाररणम् कृष्णाभ्रकस्य पत्रारिण मातानि दृढ़वह्निना । निर्वापितानि शुध्यंति यवसंभवकांजिके ||४०| अथ तान्येव गोजिह्वारसेन परिमर्द्ध च । शरावसंपुटे देयं पुटमारण्यकोत्पलैः ॥४१॥ ( 1 ) निपायतः ( १ ) उत्पलानि = प्राटवी छगरणा इति ॥ छ || वज्रार्कवटजंबीरबीजपूरक निम्बुकैः । त्रिक्षारवर्चला सिन्धुनवसारोन्मत्तकाम्बुदैः ॥४२॥ चांगेरीवायसी मेघनादैः सयवकांजिकैः । क्रमाद्दत्तं : पुटैरेवं निश्चन्द्र जायतेऽभ्रकम् ||४३|| चांगेरी = अम्लपत्रिका, वायसी = काचमाची, मेघनाद = तंदुलीयः । अपि च कृष्णा भ्रमग्निसात कृत्वा गोदुग्धांतर्निषेवितम् । चूर्णितं षटभावयद्विश्वयुतकांजिकांचितम् ॥। ४४ ।। त्रिफलामुषलीवारिपुटिते च मुहुर्मुहुः । निश्चन्द्र मृतिमायाति कर्मयोग्यं भवेत् ततः ।। ४५ ।। तथा हि गोजलतुलसीटंकण - सूरणनालैः पांडुराजिपशुरिपुभिः । त्रित्रिपुटैरतिस्य (सु) दृढ़ें:, निश्चन्द्र ं मृतिमुपैति कृष्णाभ्रम् ||४६ ।। " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001918
Book TitleRasratna Samucchay
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherPrakrit Bharti Academy
Publication Year1986
Total Pages86
LanguageEnglish, Sanskrit
ClassificationBook_English & Medicine
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy