________________
रसरत्नसमुच्चयम्
मेघनादे पयस्विन्या गन्धै। गृष्ट्या स्तनोद्भवे । निषक्तं मृतिमायाति तप्तं वज्रमनुक्रमात् ।।४७।।
अथ शेषरत्नानि । अम्भोदस्य रसेंगनायाः स्तन्ये निषिक्तानि सविद् [5] म्राणि । तप्तानि मुक्तामणिपद्मराग-मुख्यानि रत्नानि मृति व्रजन्ति ।।४।। हीनौषघिपुटं किंचित् यदत्र विदितं मया। रसकर्मसु तत् शो [सो] ध्यं रसकर्मसु कर्मठैः ।।४।। माणिक्यदेवः श्रीदेवचन्द्र शिष्यो व्यधादिमम् । रसाङ्गसंग्रहं शो [सो] ध्यद्रव्यशुद्धिसमन्वितम् ।।५०।। इति परमजैनाचार्यसिद्धश्रीमन्माणिक्यदेवविरचितायां रसामृतश्रियां रसागसंग्रही नाम प्रथमोऽधिकारः ।
(1) In the MS. the word is qufFT FUTTE the correct form may
be पयस्विन्या दुग्धे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org