Book Title: Purvaseva Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
3८
પૂર્વસેવાદ્વાચિંશિકા/શ્લોક-૧૯ मवतरsि :
लो-१७मां यार २i as d५ . तमांथी मप्राप्त 'कृच्छ्र' તપની વિધિ બતાવે છે – cs:
सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा ।
अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ।।१९।। मन्वयार्थ :
अतिकृच्छ्रेषु तिमi=1२ मा ५५६वा सेवा अपराधीमा, अकृच्छ्रात्म रथी=ष्टथी, परम् सन्तारणं=५२ सन्तारए। =प्रष्ट सत्तएको हेतु , कृच्छ्र तप सन्तापनादिभेदेन Alluallथी अनेकधासने प्रारदुं छे. 'हन्त' श६ पपूत माटे छे. ।।१८।। Reोइार्थ :
અતિમાં નરકઆદિપાપળવાળા એવા અપરાધોમાં અછૂથી= અકષ્ટથી, પર સતારણ એવું=પ્રકૃષ્ટ સન્તરણનો હેતુ એવું, કૃષ્ણ કૃષ્કૃતપ સત્તાપનાદિના ભેદથી અનેક પ્રકારનું છે. ll૧૯II टीका :__ सन्तापनादीति-सन्तापनादिभेदेन कृच्छ्रे कृच्छ्रनामकं तपोऽनेकधोक्तं । आदिना पादसम्पूर्णकृच्छ्रग्रहः । तत्र सन्तापनकृच्छ्रे यथा - “त्र्यहमुष्णं पिबेदम्बु त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः" ।।१।। इति । पादकृच्छ्रे त्वेतत् - “एकभक्तेन नक्तेन (भुक्तेन)तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्रे विधीयते" ।।१।। इति । सम्पूर्णकृच्छ्रे पुनरेतदेव चतुर्गुणितमिति । अकृच्छ्रात्=अकष्टात् अतिकृच्छ्रेषु=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/577496e9ef4b6912eff26431ed163fb028caf66bccce20cbf321f14cc376c4ff.jpg)
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104