Book Title: Purvaseva Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
पूर्व सेवाद्वात्रिंशिका / श्लोड- 30
श्लोड :
प्रत्यावर्तं व्ययोऽप्यस्यास्तदल्पत्वेऽस्य संभवः । अतोऽपि श्रेयसां श्रेणी किं पुनर्मुक्तिरागतः ।। ३० ।।
अन्वयार्थ :
प्रत्यावर्त-रे भावर्तने आश्रयीने, अस्याः = खानो=ऽर्भजंधनी योग्यतानो, व्ययोऽपि नाश भए छे, तदल्पत्वे तेना अल्पपगामां = दुर्भजंघनी योग्यताना अल्पपगामां, अस्य=आनो मुक्ति द्वेषनो सम्भवः = संभव छे भुक्तिखद्वेषनी उपपत्ति छे. अतोऽपि=खानाथी पाएग= भुक्ति द्वेषथी पए, श्रेयसां श्रेणी = श्रेयनी श्रेणी छे. किं पुनर्मुक्तिरागतः = भुक्तिरागथी तो शुं आहे ? ||30|| श्लोकार्थ :
-
દરેક આવર્તને આશ્રયીને આનો=કર્મબંધની યોગ્યતાનો નાશ પણ છે, તેના અલ્પપણામાં=કર્મબંધની યોગ્યતાના અલ્પપણામાં આનો= મુક્તિઅદ્વેષનો સંભવ છે=મુક્તિઅદ્વેષની ઉપપત્તિ છે. આનાથી પણ=મુક્તિઅદ્વેષથી પણ, શ્રેયની શ્રેણી છે. વળી, મુક્તિરાગથી તો શું sèq? 113011
टीडा :
प्रत्यावर्तमिति - प्रत्यावर्तं प्रतिपुद्गलावर्तं व्ययोऽपि अपगमोऽपि अस्याः योग्यतायाः, दोषाणां क्रमह्रासं विना भव्यस्य मुक्तिगमनाद्यनुपपत्तेः । तदल्पत्वे= योग्यताल्पत्वे, अस्य-मुक्त्यद्वेषस्य, सम्भवः = उपपत्तिः । तदुक्तं
૭૧
“एवं चापगमोऽप्यस्याः प्रत्यावर्तं सुनीतितः ।
स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा " ।। १ ।।
अतोऽपि मुक्त्यद्वेषादपि, श्रेयसां श्रेणी = कुशलानुबन्धसन्ततिः, किं पुनर्वाच्यं
मुक्तिरागतस्तदुपपत्तौ ।। ३० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dae288aae40530aca8576620ae6020af80ac9702058e659fb410183cd49b6a6e.jpg)
Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104