Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text ________________
विशदीकरण० गा० ५-६]
सम्भावणे विसद्दो, विद्रुतोऽनणुगुणो पयंसेइ । सामण्णाणुमईए, सूरी पुण अंसओ बाहं ॥५॥
टोका-सदोषमपि स्नानादि (दी)त्यत्रापिशब्दः सम्भावने, तेन (न) सर्व सदोषमेव, यतनादिसत्त्वे भावोत्कर्षे दोषाभावात् । दृष्टान्तोऽशुद्धदानरूपः शुद्धजिनपूजायामननुगुणोऽननुकूलः । सूरिः =अभयदेवसूरिः पुनः, सामान्यानुमितौ-स्नानत्वपूजात्वाद्यबच्छेदेन निर्दोषत्वानुमतौ "न चैतदाऽऽगमानुपाती" त्यादिना अंशतो बाधं प्रदर्शयति । विधिविरहितायाः पूजायाः कर्दमोपलेपादितुल्योऽल्पदोषो दुष्टत्वात् । भवति चांशतो बाधप्रतिसन्धानेऽवच्छेदकावच्छेदेनाऽनुमितिप्रतिबन्धः । सामानाधिकरण्येनानुमितौ तु नायमपि दोष इति विभावनीयं सुधोभिः ॥ ५ ॥
ननु परिमाण (णाम)प्रामाण्ये विधिगैगुण्येऽपि को दोष इत्याशङ्क्याह
दुग्गयनारीणाया, जइवि पमाणीकया हवइ भत्ती। तहवि अजयणाजणिआ, हिंसा अन्नाणो होई ॥६॥
टीका-दुर्गतनारीज्ञाताद् यद्यपि प्रमाणीकृता भवति भक्तिः, तथापि अयतनाजनिता हिंसाऽज्ञानतो भवति, 'प्रमादानाभोगाभ्यां प्राणभूतानि हिनस्तीति वचनात् । तथा च तत्र आचार्योक्तिः कूपदृष्टान्त उपतिष्ठत एव । अव्युत्पत्त्ययतनाजनितस्य दोषस्योत्तरशुभभावदृष्टय व शोधयितुं शक्यत्वात् । भक्त्यनुष्ठानमपि अविधिदोषं निरनुबन्धीकृत्य परम्परया मुक्तिजनक
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140