Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text ________________
७८
[ कूपहष्टान्तततो भगवांस्तत्सम्बन्धिनं भाविभवव्यतिकरमकथयत् । यथा= अयं दुर्गतनारीजीवो देवसुखान्यनुभूय ततश्च्युतः सन् कनकपुरे नगरे कनकध्वजो नाम न पो भविष्यति । स च कदाचित्प्राज्य राज्यसुखमनुभवन् मण्डूकं सर्पण, सपं कुररेण, कुररमजगरेण, तमपि महाहिना ग्रस्यमानमवलोक्य भावयिष्यति, यथा-"एते मण्डूकादयः परस्परं असमाना महाहेर्मु खमवशा विशन्ति, एव. मेतेऽपि जना बलवन्तो दुर्बलान् यथाबलं बाधयन्तो यमराजमुखं विशन्ति" इति भावयंश्च प्रत्येकबुद्धो भविष्यति । ततो राज्यसम्पदमवधूय श्रमणत्वमुपगम्य देवत्वमवाप्स्यति । एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति" इति गाथार्थः ॥ ६॥ . यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति"भूमीपेहणजल-च्छाणणाइ जयणा उ होइ न्हाणादो। एत्तो विसुद्धभावो, अणुहवसिद्धोच्चिअ बुहाणं" ।
तथा
"एसो चेव इहं विहि-विसेसओ सब्वमेव जत्तेणं । जह रेहंति तह सम्म, कायव्यमणण्णचिठेणं ।। वत्थेण बंधिळणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तहा, देहम्मि बि कंडुयणमाइ ॥" [पूजापञ्चाशके गा. ११-१९-२०] ॥ इत्यादि ।
Loading... Page Navigation 1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140