Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text ________________
विशदीकरण० गा०६ ]]
७७ कृतलक्षणा, सुलब्धं मम जन्म, जीवितफलं चाहमवापम्' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततः सा विहितपूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कलेवरमवनिपोठलोठितमवलोक्याऽनुकम्पापरीतान्त:करणो लोको मूछितेयमिति मन्यमानोऽम्भसा सिषेच। ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, “भगवन् ! असौ वृद्धा किं मृतोत जीवतीति ?" भगवांस्तु व्याजहार यथा"मृताऽसौ देवत्वं चावाप्ता"। ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधि: पूर्वभवानुभूतमवगम्य मद्वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव इति । ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् । यथा-- "अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति" ततो भगवान्गम्भीरां धर्मकथामकथयत्, यथा-स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति । यतः।
"इक्कंपि उदगबिन्दु, जह पक्खित्तं महासमुइंमि । जाए अक्खयमेवं, पूयावि जिणेसु विन्नेया ।। उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंमि । उत्तमधम्मपसिद्धो, पूयाए जिणवरिंदाणं ।।
[पूजा-पञ्चा० गा० ४७-४८] इति ।
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140