Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 125
________________ ६२ तत्र तीर्थ करत्वोपलक्षित केवलज्ञानादेरेव साक्षान्मोक्षाङ्गत्वात् । [ कूपदृष्टान्त काम्यत्वात्तस्य च आह च "मोक्खंगपत्थणा इय न नियाणं तदुचियस्स विष्णेयं । सुत्ताणुमईओ जह बोहीए पत्थणा माणं ।। " ( पू० पं० ३६), इ = एषा "जयवीपराए" त्यादिका, तदुचितस्य = प्रणिधानोचितस्य प्रमत्तसंयतान्तस्य गुणस्थानिन इत्यर्थः । सूत्रासुमतेः, साभिष्वङ्गस्य तस्य निरभिष्वङ्गताहेतुत्वेन सूत्रे प्रणिधानाऽभिधानात् यथा बोधेः प्रार्थना मानं = निदानत्वाऽभावसाधकमनुमानं दृष्टान्तावयवेऽनुमानत्वोक्तिरूपत्वात् । , " एवं च दसाईसु तित्थयरंमि विणियाणपडिसेहो । जुत्तो भवपडिबद्ध साभिस्संगं तयं जेणं ||' (पू०पं० ३७ ), भवप्रतिबद्ध 'भव भ्रमणले (तो) प्यहं तीर्थकरो भूयासमिति विकल्पेन संसार- ' प्रार्थनानुप्रविष्टं साभिष्वङ्ग रागोपेतं, 'तयं' ति तकत्तीर्थकरत्वम् । - वस्तुतः औदयिकभाव प्रकारत्वावच्छिन्नतीर्थ करभवनेच्छाया एव निदानं (नत्वं ), तेन तीव्र संवेगवतः 'कतिपयभवभ्रमणतोऽप्यहं सिद्धो भूयासमि' त्यस्येवोक्तसङ्कल्पस्य न निदानत्वमित्युक्तावपि न क्षतिः । तीर्थंकरत्व विभूते रप्य काम्यत्वमधिकृत्योक्तमन्यंरपि 'देवागमन भोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महानि" || ति ( आप्त० मी ० १ )

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140