Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 113
________________ ८० [ कूपदृष्टान्तभावेऽपविधिभक्तिपर्यवसायिनि विधिपक्षादुषकतामप्य सहमाने भक्तिभावस् ?स्य) तथा अविधियुतस्य विषयेऽप्यर्चनादेर्भावस्त. वाहेतुत्वेन न द्रव्यस्तवत्वमिति प्रति दनादिति विवेचकाः।।७।। ___ ननु किमित्येवमविधियुतभक्तिकर्मणो व्यवहारतो निश्चयतो वा बन्धप्रदीर्घ कालापेक्षया मित्रत्वमुच्यते, यावता द्रव्यहिंसयैव जलपुष्पादिजोवोपमर्दरूपया मिश्रत्व मुच्यताम्, उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तदोषापनयना कूप दृष्टान्तोपपनेः ? इत्याशङ्कायामाह--- जइ (अ) विहिजुयपूयाए, दट्टत्तं दध्वमित्तहिंसाए। तो आहारविहारप्पमुहं साहूण किमढें ॥८॥ टीका-यदि (द्य) विधियुतपूजायां - विधियुतभक्तिकर्मणि, द्रव्यमा हिंसया दुष्टत्वं स्यात्, 'तो' तितहि-साधूनामाहारविहारप्रमुखं किम दुष्ट मुच्यते ? तदपि दृष्टमेव वक्तुमुचितम् , तत्रापि द्रव्याहिंसादोषस्यावज नीयत्वात् । यतनया तत्र न दोष इति चेत् ? अत्रापि किं न तथा ! जिनपूजादी द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसा रूपत्वात् । तदुक्तम् "असदारंभपवत्ता, जं च गिही तेण तेसि विण्णेया। तण्णिव्वितिफलच्चिय, एसा परिभावणीय मिणं ॥ १॥" (पू०पञ्चा० ४३) व्याख्या-असदारम्भप्रवृताः=प्राण्युपमर्दन हेतुत्वेनाशोभन कृष्यादिव्यापारप्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये,

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140