SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ विशदीकरण० गा० ५-६] सम्भावणे विसद्दो, विद्रुतोऽनणुगुणो पयंसेइ । सामण्णाणुमईए, सूरी पुण अंसओ बाहं ॥५॥ टोका-सदोषमपि स्नानादि (दी)त्यत्रापिशब्दः सम्भावने, तेन (न) सर्व सदोषमेव, यतनादिसत्त्वे भावोत्कर्षे दोषाभावात् । दृष्टान्तोऽशुद्धदानरूपः शुद्धजिनपूजायामननुगुणोऽननुकूलः । सूरिः =अभयदेवसूरिः पुनः, सामान्यानुमितौ-स्नानत्वपूजात्वाद्यबच्छेदेन निर्दोषत्वानुमतौ "न चैतदाऽऽगमानुपाती" त्यादिना अंशतो बाधं प्रदर्शयति । विधिविरहितायाः पूजायाः कर्दमोपलेपादितुल्योऽल्पदोषो दुष्टत्वात् । भवति चांशतो बाधप्रतिसन्धानेऽवच्छेदकावच्छेदेनाऽनुमितिप्रतिबन्धः । सामानाधिकरण्येनानुमितौ तु नायमपि दोष इति विभावनीयं सुधोभिः ॥ ५ ॥ ननु परिमाण (णाम)प्रामाण्ये विधिगैगुण्येऽपि को दोष इत्याशङ्क्याह दुग्गयनारीणाया, जइवि पमाणीकया हवइ भत्ती। तहवि अजयणाजणिआ, हिंसा अन्नाणो होई ॥६॥ टीका-दुर्गतनारीज्ञाताद् यद्यपि प्रमाणीकृता भवति भक्तिः, तथापि अयतनाजनिता हिंसाऽज्ञानतो भवति, 'प्रमादानाभोगाभ्यां प्राणभूतानि हिनस्तीति वचनात् । तथा च तत्र आचार्योक्तिः कूपदृष्टान्त उपतिष्ठत एव । अव्युत्पत्त्ययतनाजनितस्य दोषस्योत्तरशुभभावदृष्टय व शोधयितुं शक्यत्वात् । भक्त्यनुष्ठानमपि अविधिदोषं निरनुबन्धीकृत्य परम्परया मुक्तिजनक
SR No.022149
Book TitlePanchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Original Sutra AuthorN/A
AuthorYashovijay Gani, Yashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1980
Total Pages140
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy