Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
बक-जातक
सरं नेत्वा विस्सज्जेयं ति।अय्य पठमकप्पिकतो पट्टाय मच्छान चिन्तनकबको नाम नत्थि, त्वं अम्हेसु एकेकं खादितुकामो सी'ति । ' नाहं तुम्हे मय्ह सद्दहन्ते खादिस्सामि, सचे पन सरस्स अस्थिभावं मय्ह न सद्दहथ एकं मच्छं मया सद्धिं सरं परिसतुं पेसेथा 'ति। मच्छा तस्स 5 सद्दहित्वा · अयं जले पि थले पि समत्थो' ति एकं काणमहामच्छं
अदंसु-'इमं महेत्वा गच्छथा 'ति । सो तं गहेत्वा नेत्वा सरे विस्सज्जेत्वा सबं सरं दस्सेत्वा पुन आनेत्वा तेसं मच्छान सन्तिके विसज्जसि । सो तेसं मच्छानं सरस्स सम्पत्तिं वण्णेसि । ते तम्स
कथं सुत्वा गन्तुकामा हुत्वा ‘साधु अय्य, अझे गण्हित्वा गच्छाही ति 10 आहंसु । बको पठमं तं काणमहामच्छमेव गहेत्वा सरतीरं नेत्वा
सरं दस्सेत्वा सरतीरे जाते वरणरुक्खे निलायित्वा तं विटपन्तरे पक्खिपित्वा तुण्डेन विज्झन्तो जीवितक्खयं पापेत्वा मंसं खादित्वा कष्टके रुक्खमूले पातेत्वा पुन गन्त्वा विस्सट्टो मे सो मच्छो, अञ्जो
आगच्छतू' ति । एतेनुपायेन एकेकं गहेत्वा सब्बमच्छके खादित्वा 15 पुन आगतो एकमच्छम्पि नाहस । एको पनेत्थ कक्कटको अवसिहो ।
बको तं पि खादितुकामो हुत्वा भो कक्कटक, मया सब्बे ते मच्छा नेत्वा पदुमसञ्छन्ने महासरे विस्सज्जिता, एहितं पि नेस्सामी'ति । मंगहेत्वा गच्छन्तो कथं गहिस्ससी' ति ‘डसित्वा गहिस्सामी' ति। 'त्वं एवं गहेत्वा गच्छन्तो में पातेस्ससि, नाहं तया सद्धिं गमि20 स्सामी' ति । ' मा भायि अहं तं सुगहितं गहेत्वा गमिस्सामी' ति।
कक्कटको चिन्तसि-~~-'इमस्स मच्छे नेत्वा सरे विस्सज्जनं नाम नत्थि, सचे पन में सरे विस्सजेस्सति इच्चेतं कुसलं, नो चे विस्सज्जेम्सति गीवं अस्स छिन्दित्वा जीवितं हरिस्सामी ' ति । अथ नं एवं आह— सम्म बक, न खो त्वं सुगहितं गहेतुं सक्खिम्ससि, अम्हाकं पन 25 गहणं सुगहणं, सचाहं अळेन तव गीवं गहेतुं लनिस्सामि, तव
गीवं सुगहित कत्वा तया सद्धिं गमिम्सामी' ति । सो तं वञ्चेतुकामो एस मं' ति अजानन्तो · साधू ' ति सम्पटिच्छि । कक्कटको अत्तनो अळेहि कम्मारसण्डासेन विय तम्स गीवं सुगहितं कत्वा । इदानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118