Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
२०
पालिपाठावली
आनीतो, तं गण्हित्य, इदानि एतं मोरराजानं आनायिम्ह, एतं पि याचथ, तुम्हाकं रढे सकुणं नाम गहेत्वा आगन्तुं न सक्का 'ति। 'होतु अय्यो, अत्तनो रहे अझं लमिस्सथ, इमं नो देथो' ति मूलं वडेत्वा सहस्सेन गहिसु । अथ नं सत्त रतनविचित्ते पञ्जरे 5 उपेत्वा मच्छमंसफलाफलेहि चेव मधुलाजसक्खरापानकादीहि चा पटिजग्गिंसु । मयूररामा लाभग्गयसग्गप्पत्तो जातो । तस्सागतकालतेपट्ठाय काकस्स लाभसक्कारो परियाहि, कोचि नं ओलोकेतुं पि न इच्छि । काको खादनिय-भोजनियं अलभमानो काका' ति वस्सन्तो
गन्त्वा उक्कारभूमियं ओतरि । 10 अदस्सनेन मोरस्स सिखिनो मञ्जमाणिनो।
काकं तत्य अपूजेसु मंसेन च फलेन च ॥ यदा च सरसम्पन्नो मारो बावेरुमागमा। अथ लाभो च सकारो वायसस्स अहाय य याव नुप्पज्जति बुद्धो धम्मराजा पभङ्करो। ताव अम्ने अपूजेसुं पुथू समणब्राह्मणे ॥ यदा च सरसम्पन्नो बुद्धो धम्म अदेसाय । अथ लाभो च सकारो तित्थियानं अहायथा ' ति॥
15
१३. वलाहस्स-जातक
अतीते तम्बपण्णिदीपे सिरीसवत्युन्नाम यक्खनगरं अहोसि । तत्य यक्खिनियो वसिंसु । ता भिन्ननावानं आगतकाले अलंकतपटियत्ता खादनियं भोजानिय गाहापेत्वा दासिगणपरिवुता दारके अंकेनादाय वाणिजे उपसंकमान्त । तेसं ' मनुस्सवासं आगत म्हा' ति सञ्जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118