Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 37
________________ २८ पालिपाठावली म्सरन्तस्स, तस्मि दीपके निब्बत्तो नागराजा अत्तनो सरीरं महानावं कत्वा मापेसि । समुद्ददेवता निय्यामको अहोसि । नावा सत्ताहि रतनेहि पूरयित्थ । तयो कूपका इन्दनीलमणिमया अहेसुं, सोवण्णमयो लङ्कारो, रजतमयानि योत्तानि, सुवण्णमयानि पदरानि । समु5 हृदेवता नावाय ठत्वा · अत्थि जम्बुदीपगामिका ' ति घोसोसि । उपासको · मयं गमिस्सामा ' ति आह । ' तेन हि एहि, नावं अभिरूहा' ति । सो नावं अभिरूहित्वा नहापितं पक्कोसि । समुद्ददेवता · तुम्हं येव लब्भति न एतस्सा' ति आह । 'किं कारणा' ति । एतस्स सीलगुणाचारो नत्थि, तं कारणं, अहं हि तुम्हं 10 नावं आहरिं न एतस्सा ' ति । ' होतु, अहं अत्तना दिन्नदाने रक्खितसीले भावितभावनाय एतस्स पत्तिं दम्मीति ' । नहापितो ' अनुमोदामि सामीति ' आह । देवता ' इदानि गहिस्सामीति' तम्पि आरोपेत्वा उभो पि जने समुद्दा निक्खमेत्वा नदिया वारा णसिं गन्त्वा अत्तनो आनुभावेन द्विन्नं पि तेसं गेहे धनं पतिद्वापेत्वा 15 पण्डितेनेव नाम सद्धिं संसम्गो नाम कातब्बो ति, सचे हि इमस्स नहापितस्म इमिना उपासकेन सद्धिं संसग्गो न भविस्स समुहमज्झे येव नस्सिस्सा ' ति पण्डितसंसग्गस्स गुणं कथयमाना इमा गाथा अवोचः पस्स सद्धाय सीलस्स चागस्स च अयं फलं । 20 नागो नावाय वण्णेन सद्धं वहति उपासकं ॥ सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं । सतं हि सनिवासेन सोत्थि गच्छति नहापितो' ति ॥ एवं समुद्ददेवता आकासे ठत्वा धम्म देसेत्वा ओवदित्वा नागराजानं गहित्वा अत्तनो विमानमेव अगमासि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118