Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
पालिपाठावली साधुकारं ददमानासु इमाय गाथाय धम्मं देसेत्वा तं धनं उपायेन अत्तनो गेहं आहरित्वा दानादीनि पुञानि करोन्तो यावतायुकं ठत्वा जीवितपरियोसाने सग्गपथं पूरयमानो अगमासि ।
१९. राजोवाद-जातक
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहिसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा लद्धगब्मपरिहारो सोत्थिना मातुकुच्छिम्हा निक्खमि । नामगहणदिवसे पन स्स ब्रह्मदत्तकुमारो त्वेव नामं अकंसु । सो अनुपुब्बेन वयप्पत्तो सोळ5 सवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पेसु निप्फत्तिं पत्वा पितु
अच्चयेन रजे पतिट्ठाय धम्मेन समेन रजं कारेसि । छन्दादिवसेन अगन्त्वा विनच्छयं अनुसासि । तस्मिं एवं धम्मेन रजं कारेन्ते अमच्चापि धम्मेनेव वोहारं विनिच्छिनिंसु । वोहारेसु धम्मेन विनिच्छि
यमानेसु कूटट्टकारका नाम नाहेसुं । तेसं अभावा अट्टत्थाय राजङ्गणे 10 उपरवो पच्छिज्जि । अमचा दिवसम्पि विनिच्छयट्ठाने निसीदित्वा कञ्चि विनिच्छयत्थाय आगच्छन्तं अदिस्वा पक्कमान्त । विनिच्छयट्टानं छड्डेतब्बभावं पापणि । बोधिसत्तो चिन्तेसि “ मयि धम्मेन रज्ज कोरेन्ते विनिच्छयत्थाय आगच्छन्ता नाम नत्थि, उपरवो पच्छिन्जि,
विनिच्छयट्ठानं छड्डेतब्बभावं पत्तं । इदानि मया अत्तनो अगुणं 15 परियोसितुं वद्दति । · अयं नाम मे अगुणो' ति अत्वा तं पहाय गुणेसु येव वत्तिसामीति " । ततो पट्टाय · अत्थि नु खो मे कोचि अगुणवादीति ' परिगण्हन्तो अन्तोवलञ्जकानं अन्तरे कञ्चि अगुणवादिं अदिस्वा, अत्तनो गुणकथमेव सुत्वा, ' एते मय्हं भयेनापि अगुणं अवत्वा गुणमेव वेदव्यु' ति बहिवलञ्जनके परिगण्हन्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118