Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
पालिपाठावली ठपोसि ये इमिना मग्गेन द्वे पुरिसा आगच्छन्ति ते जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा' ति । तस्मिं मग्गे अट्ठ पुरिसे उपेसि । ये इमिना मग्गेन चत्तारो पुरिसा आगच्छन्ति ते जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा , ति । तस्मिं मग्गे 5 सोळस पुरिसे ठपेसि : ये इमिना मग्गेन अट्ठपुरिसा आग
च्छन्ति ते जीविता वोरोपेत्वा आगच्छथा ' ति । अथ खो सो एको पुरिसो असिचम्मं गहेत्वा धनुकलापं सन्नहित्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो अविदूरे भीतो उब्बिग्गो उस्स
की उत्रस्तो पत्थद्धेन कायेन अट्ठासि । अद्दसा खो भगवा तं 10 पुरिसं भीतं उब्बिग्गं उस्साङ्क उत्रस्तं पत्थद्धेन कायेन ठितं, दिस्वान तं पुरिसं एतदवोच ' एहि आवुसो, मा भायीति ' । अथ खो सो पुरिसो असिचम्मं एकमन्तं करित्वा धनुकलापं निक्खिपित्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच · अच्चयो मं भन्ते अञ्चगमा यथा 15 बालं यथा मूळ्हं यथा अकुसलं योहं दुचित्तो वधकचित्तोइधुपसंकमन्तो। तस्स मे भन्ते भगवा अच्चयं अञ्चयतो पटिगण्हातु आयतिं संवराया'ति। अथ खो भगवा तस्स पुरिसस्स अनुपुब्बिकथं कथेसि, सेय्यथ इदं, दानकथं .... पे .... ।
अथ खो सो एको पुरिसो येन देवदत्तो तेनुपसंकमि, उपसंक20 मित्वा देवदत्तं एतदवोच — नाहं भन्ते सक्कोमि तं भगवन्तं जीविता वोरोपेतुं, महिद्धिको सो भगवा महानुभावो ' ति । ' अलं आवुसो मा खो त्वं समणं गोतमं जीविता वोरोपेसि, अहमेव समणं गोतमं जीविता वोरोपेस्सामीति ' । तेन खो पन समयेन भगवा गिज्झकूटस्स पब्बतस्स पञ्चायायं चङ्कमति । 25 अथ खो देवदत्तो गिज्झकूटं पब्बतं अभिरूहित्वा महन्तं सिलं पविज्झि — इमाय समणं गोतमं जीविता वोरोपेस्सामीति ' । द्वे पब्बतकूटा समागन्त्वा तं सिलं सम्पटिच्छिसु, ततो पपटिका उप्पतित्वा तभगवतो पादे रुहिरं उप्पादेसि । अथ खो भगवा उद्धं उल्लोकेवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118