Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 71
________________ पालिपाठावली सावत्थिवासिनो ठपेत्वा अरियसावके सेसा येभुय्येन · पस्सथ समणानं सक्यपुत्तियानं कम्मं ' ति आदीनि वत्वा अन्तोनगरे बहिनगरे उपवनअर सु भिक्खू अकोसन्ता विचरन्ति । भिक्खू तं पवत्तिं तथागतस्स आरोचेसुं । सत्था - तेन हि तुम्हे ते मनुस्से 5 एवं पटिचोदेथा 'ति अभूतवादी निरयं उपेति यो वापि कत्वा न करोमि' चाह । उभो पि ते पेच्च समा भवन्ति निहीनकम्मा मनुजा परत्था ति ।। 10 इमं गाथमाह । राजा ' सुन्दरिया अझेहि मारितभावं जानाथा' ति पुरिसे पयोजेसि। ते पि खो धुत्ता तेहि कहापणेहि सुरं पिवन्ता अञ्जमश्र कलहं करोन्ति; तत्थेको एवमाह · त्वं सुन्दरि एकप्पहारेनेव मारेत्वा मालाकचवरन्तरे निक्खिपित्वा, ततो लद्धकहापणेहि सुरं पिवास ' । 15 · होतु होतू ' ति राजपुरिसा ते धुत्ते गहेत्वा रो दस्सेसुं । अथ ने राजा · तुम्हेहि सा मारिता' ति पुच्छि । · आम देवा' ति । केहि मारापिता ' ति । · अतित्थियहि देवा ' ति । राजा तित्थिये पक्कोसापेत्वा · सुन्दरि उक्खिपापेत्वा गच्छथ, तुम्हे एवं वदन्ता नगरं आहिण्डथ-अयं सुन्दरी समणम्स गोतमस्स 20 अवणं आरोपितुकामेहि अम्हेहि मारापिता, नेव गोतमस्स न गोतमसावकानं दोसो अस्थि, अम्हाकं. दोसो ' ति । ते तथा अकंसु । बालमहाजनो तदा सद्दहि , तित्थिया पि पुरिसवधदण्डेन पलिबुद्धा। ततो पट्ठाय बुद्धानं सकारो महन्ततरो अहोसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118