Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
५७
आदित्त परियायं गहपतिं एतदवोच । तं किं मसि गहपति, यसस्स सेखेन आणेन सेखेन दस्सनेन धम्मो दिट्ठो सेय्यथा पि तया तस्स यथादिद्वं यथाविदितं भूमि पञ्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, भब्बो नु खो यसो गहपति हीनायावत्तित्वा 5 कामे परिभुञ्जितुं सेय्यथा पि पुब्बे अगारिकभूतो' ति । 'नो ह एतं भन्ते' । ' यसस्स खो गहपति कुलपुत्तस्स सेखेन आणेन सेखेन दस्सनेन धम्मो दिवो सेय्यथा पि तया, तस्स यथादिद्वं यथाविदितं भूमि पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अभब्बो खो
गहपति यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथा 10 पि पुब्बे अगारिकभूतो ' ति । ' लामा भन्ते यसस्स कुलपुत्तस्स,
सुलद्धं भन्ते यसस्स कुलपुत्तस्स, यथा यसस्स कुलपुत्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं; अधिवासेतु मे भन्ते भगवा अज्जतनाय भत्तं यसेन कुलपुत्तेन पच्छासमणेना ' ति । अधिवासेसि
भगवा तुण्हीभावेन । अथ खो सेट्टि गहपति भगवतो अधिवासन 15 विदित्वा उडायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अथ खो यसो कलपुत्तो अचिरप्पकन्ते सेडिम्हि गहपतिम्हि भगवन्तं एतदवोच । लभेय्याहं भन्ते, भगवतो सन्तिके पब्बजं, लभेय्यं उपसंपदं ' ति । ' एहि भिक्खू ' ति भगवा
अवोच : स्वाक्खातो धम्मो, चर ब्रह्मचरियं, सम्मा दुक्खस्स अन्त20 किरियाया' ति । सा व तस्स आयस्मतो उपसम्पदा अहोसि । तेन
खो पन समयेन सत्तलोके अरहन्तो होन्ति ।
३१. आदित्त परियायं
अथ खो भगवा उरुवेलायं यथाभिरन्तं विहरित्वा येन गयासीसं तेन चारिकं पक्कामि महता भिक्खुसङ्घन साद्धिं भिक्खुसहस्सेन
सब्बेहेव पुराणजटिलेहि । तत्र सुदं भगवा गयायं विहरति 25 गयासीसे सद्धिं भिक्खुसहस्सेन । तत्र खो भगवा भिक्खू आमन्तेसि
पा. पा..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118